पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


स्फीताङ्गवर्गोऽपि विपाकरम्यं
 दुधार यो मन्त्रमयं कषायम् ॥ ३७ ॥

अष्टापदैर्यो गिरिशृङ्गकल्पै-
 र्दानाम्बुसिक्तैर्ज[१]यकुञ्जरैश्च ।
आपूरयामास नितान्तमाशा-
 श्चकेऽर्थिनां वाथ[२] वसुन्धरायाः ॥ ३८ ॥

पातालमाप्तो भुवि पूरिताशः
 कल्पद्रुमाणां पदवीमतीतः ।
निरन्तरं शौरिपदावलम्बी
 यः स्वो यशोराशिरिवाबभासे ॥ ३९ ॥

अस्पृष्टशस्त्रेण जिता बलौघा
 न केवलं येन पुरन्दरोऽपि ।
यदायुधानां शतकोटिमेकं
 बलं विजेतुं स सुमोच भूयः ॥ ४० ॥

यस्मिन् महीं शासति सागरेषु
 भङ्गो विषादः शिखिमण्डलेषु |
आर्तिप्रवेशो धनुषां गुणेषु
 यात्रासु दूष्योद्धरणं बभूव ॥ ४१ ॥

ऋक्ष्वेव मन्त्रप्रसरो बभूव
 वृत्तं यजुःष्वेव निवृत्तमासीत् ।
उपद्रवः सामसु नापरत्र
 यत्र क्षितित्राणपरे बभूव ॥ ४२ ॥


  1. 'र्गजकु',
  2. 'स' क. ख. पाठः.