पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः ।


भुजङ्गभीमेन भुजेन यस्य
 चिरं धृता वैरिषु [१] भीषणेन ।
धनुर्गुणाकर्षणरञ्जितश्री-
 र्मही समुद्राभरणाङ्गुलीव ॥ ३२ ॥

भूपारिजातं प्रथमं विजित्य
 स्थानं तदीयं पुनराददानः |
आपूरयन्नर्थिजनस्य वाञ्छां
 भूपारिजातत्वमयात् स्वयं यः॥ ३३ ॥

प्रारम्भणात् प्राकू प्रणतेर्गतर्वा
 धनुः शरो वा स्वयमेव यस्य ।
आचा[२]र्यकं चक्रतुराजिरङ्गे
 प्रणामभाजामपि वेगभाजाम् ॥ ३४ ॥

यस्य श्रियं वीक्ष्य पुरन्दरोऽपि
 लघीयसी मत्पदवीति तप्तः ।
अक्ष्णां सहस्रा[३]दपि कालवर्ष-
 व्याजेन बाष्पाम्बु सुमोच भूमौ ॥ ३५ ॥

धर्मोऽपि मोक्षप्रवणस्य साक्षा-
 दर्थो यशः सञ्चयमुच्चिचीषोः ।
कामः प्रजोत्पत्तिपरस्य चेति
 यस्यानुनिष्पत्तिरभूत् त्रिवर्गः[४] ॥ ३६ ॥

अन्तर्हितं कारणमङ्गवृद्धे-
 राप्तैः कृतं सुश्रुतशास्त्रशौण्डैः ।


  1. 'धुरन्धरेण',
  2. 'घ'क. ख. पाठः.
  3. 'स्नेण स का',
  4. 'र्गः ॥ अष्टा' ग. पाट:.