पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वादशः सर्गः ।


वाग्निभीता इव खे[१]चरास्ते
 भूमेर्दिवं प्राप्य चरन्ति दैत्याः ॥ ३२ ॥

लब्धाश्रयास्ते द्रुहिणप्रसादाद्
 देवानभिद्रोग्धुममी यतन्ते ।
वन्यद्रुमोत्थाः खलु हव्यवाहाः
 स्वोत्पत्तिवृक्षान् प्रथमं दहन्ति ॥ ३३ ॥

अंशावतारोऽसि हि दैत्यशत्रो-
 दैत्यानतस्तान् निहनिष्यसि त्वम् ।
को नाम दग्धुं क्षमते पयोधी-
 नुषर्बुधं बाडवमन्तरेण ॥ ३४ ॥

इत्युक्तवन्तं भरतो बभाषे
 तवा[२]नुभावादसुरान् निहन्मि ।
न हन्ति शातोऽपि शरः सपत्नान्
 धनुर्भूतः प्रेरणमन्तरेण ॥ ३५ ॥

गोप्ताय लोकस्य स दीप्तहेतिः
 परान् प्रतापैः परितापयिष्यन् ।
हरेर्नियन्त्रा हरिभिर्निबद्धं
 हरिः स्वयं वा रथ[३]मारुरोह ॥ ३६॥

नागेन्द्रमारुह्य नगेन्द्रकल्पं
 नरेमिन्द्रन्द्रः स्वयमन्वगच्छत् ।
अन्वीयमानः सुमनः समूहै-
 र्दीप्तं नभस्वानिव दाववह्निम् ॥ ३७ ॥


  1. 'भ' ख. पाठः
  2. 'दा',
  3. 'ण' ग. पाठः.