पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
भरतचरिते


गर्जन्तमुञ्चैर्दिवि कालरूपं
 द्विधाकृताखण्डलचापदण्ड[१]म् |
घनं घनानामिव दानवानां
 सङ्घ तभेते ददृशुः सुरौघाः ॥ ३८ ॥

अथासुराणां मरुतां च तेषा-
 मभूद[२]पूर्वो दिवि संप्रहारः |
अन्योन्यभङ्गप्रतिभङ्गभीमः
 कल्पान्तभाजामिव सागराणाम् ॥ ३९ ॥

अङ्गानि चत्वारि मिथो यथास्वं
 द्वन्द्वीबभूवुः समरेषु तेषाम् ।
बलानि तुङ्गान्यथवा कुलानि
 मिथः समानः सततं घटन्ते ॥ ४० ॥

परस्परज्याघनघोषमिश्रा
 बभूव वृष्टिः शरपातरूपा ।
प्रवर्तयामास च सा भटाना-
 मङ्गेषु तेषां रुधि [३]रस्रव[४]न्तीम् ॥ ४१ ॥

गुणानुविद्यापि धनुर्धराणां
 दोषानुविद्धा विशिखावली सा ।
सपक्षपातापि विपक्षपाता
 तीक्ष्णापि तेषां हृदयङ्गमाभूत् ॥ ४२ ॥

प्रयोगसंहारपरम्परासु
 निवर्तनावर्तनघट्टितानि ।


  1. 'ण्डः',
  2. 'तानमोघावे' ख. पाठः.
  3. 'रं',
  4. 'न्ती'