पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
भरतचरिते


क्रियां प्रयोज्यां प्रतिपादयत्सु
 प्राप्तेषु तत्रार्थपरेषु तेषु ।
विप्रेषु मन्त्रेषु च तस्य राज्ञो
 यथार्हमर्थप्रतिपत्तिरासीत् ॥ ५ ॥

नूनं नरेन्द्रः सवनं गतोऽपि
 नैव स्वधर्मं विनिहन्तुमैच्छत् ।
स विग्रहे कृष्णविषाणयापि
 कण्डूमसौ येन निरास धीरः ॥ ६ ॥

स सप्ततन्तुं विधिना विधाय
 सदक्षिणं ब्राह्मणतर्पणान्तम् ।
रेजे स राजावभृथार्द्रमूर्त्तिः
 शुद्धाम्बरश्रीः शरदीव चन्द्रः ॥ ७ ॥

समुद्वहद्भिः कनकश्रियं तां
 करप्रसारैः कृतभूरिवर्षैः ।
आपूरयामास स दक्षिणाशा-
 मभ्यर्थिनां सस्यवतामिवार्कः ॥ ८ ॥

अथाहृतं मातलिना मघोनः
 सुवर्णरत्नोपचितं रथाग्र्यम् ।
आलोकयामास स लोकपालः
 पुण्यार्जितं लोकमिवावतीर्णम् ॥ ९ ॥

नूनं गुरुं भारमिमं न वोढुं
 क्षमेयमुर्वीति विशङ्कमानः ।