पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
द्वादशः सर्गः ।


स मातलिस्तं रथमन्तरिक्षे
 निवेशयामास नियम्य वाहान् ॥ १० ॥

विद्योतमानः स मणिप्रभाभि-
 र्विधुद्धिरम्भोद इव स्थिराभिः ।
अग्रे नरेन्द्रस्य सुरेन्द्रसूतः
 प्रतोदपाणिः प्रणतोऽवतस्थे ॥ ११ ॥

पाद्यासनाद्यैः स्वयमेव राजा
 सम्भावयामास महेन्द्रसूतम् ।
प्रायः प्रभूणामनुजीविनोऽपि
 श्लाघ्याधिकारेण भवन्ति मान्याः ॥ १२ ॥

आनन्दसिन्धुस्नपनेन शुद्धा
 मन्दस्मितक्षौमपटं वसाना ।
दन्तच्छदश्रीनवकुङ्कुमार्द्रा
 वाणी मुखेन्दोर्नृपतेरुदस्थात् ॥ १३ ॥

प्रष्टुं न युक्तं कुशलं मघोनः
 सम्भाव्यमन्यत् किमिवेश्वराणाम् ।
अथ प्रतापादिषु तस्य दैत्याः
 स्वोच्छेदमिच्छन्ति पतङ्गवृत्त्या ॥ १४ ॥

मन्ये तवाभ्यागमनं महार्थ-
 मनुग्रहायैव परं कृतं नः ।
अथात्मदत्तां हरिरस्त्रशिक्षां
 दैत्योपमर्देषु दिदृक्षते नः ॥ १५ ॥