पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
एकादशः सर्गः ।


प्रथमतः क ( इ ? यि ) मामतिलङ्घये-
 दिति नृपेण जनः परिचोदितः ।
क इति भिन्नपदं परिकल्पय
 न्नहमहं क्षम इत्यतरन्नदीम् ॥ १८ ॥

अधिकमाश्रितरक्षणदीक्षितं
 नयविदेनमशिश्रयदुत्कलः ।
तनुरपि प्रथतेऽधिकमाश्रितः
 कुसुमगन्ध इवानिलमुत्थितम् ॥ १९ ॥

अथ कलिङ्गमनेकपविग्रहं
 भुवि महेन्द्रमिवान्यमुपस्थितम् ।
बलभरेण ममन्थ[१] महाम्बुधिं
 हरिरिवाद्रेव[२] रेण नरेश्वरः ॥ २० ॥

सच कलिङ्गनरेन्द्रमहाम्बुधि-
 र्भरतबाडववह्निशिखावृतः ।
उपचितोऽयमनेकपयोधिभिः
 प्रतिससार तमेव कृतोद्यमः ॥ २१ ॥

अथ मिथश्चतुरङ्गमभङ्गुरं
 क्षणमवर्तत तुल्यबलं बलम् ।
न युधि यावदसौ भरतो धनु-
 र्नमयितुं रिपुसैन्यमिवाग्रहीत् ॥ २२ ॥

भरतसायकनिर्दलिताः क्षणं
 परिगलद्रुधिरोक्षितविग्रहाः ।


  1. 'र्द',
  2. 'क' क. ख. पाठः.