पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
दशमः सर्गः ।


प्रायेण स्वप्रतापोऽपि पित्रा तस्मिन्निचिक्षिपे |
अप्रघृष्यः प्रतापोऽभूत् तदनन्तरमस्य यत् ॥ ३० ॥
शनैर्मृदुकराकान्ता सानुरागा वसुन्धरा ।
भोगयोग्या बभूवास्य नवोढेव भृशानता ॥ ३१ ॥
आद्यन्तगुणबन्धेन नमितास्तस्य भूभुजः ।
परप्रहरणार्थाय चापदण्डा इवाभवन् ॥ ३२ ॥
साम सौम्येक्षणं तस्य दानं मौलौ पदार्पणम् ।
भेदो वैरिषु सौजन्यं दण्डः कोदण्डधारणम् ॥ ३३ ॥
नीतौ निर्लोठितास्तेन वीजायामित्र षड्गुणाः ।
प्रयोगकौशलादर्थान् रागानिव वितेनिरे ॥ ३४ ॥
अचिन्त्यशक्तिक्रामन् जगती जगतीपतिः ।
वर्धयामास राज्याङ्गान्यात्माङ्गानीव वामनः ॥ ३५ ॥
गूढमन्त्रोद्भवोऽप्यस्य प्रथितोऽभूत् पराक्रमः ।
अलक्ष्यबीजविक्षेपो महानिव वद्रुमः ॥ ३६ ॥
अथ स्वच्छाम्बरच्छाया पद्मोपायनधारिणी ।
शरदेनमनुप्राप्ता दूं[१]तीय विजयश्रियः ॥ ३७ ॥
हं[२]समन्दपदन्यासा निवृत्तधनघट्टना ।
षट्पदौघपटच्छन्ना निभृतेवाभिसारिका |॥ ३८ ॥
प्रावृड्धनमपीपातकल्माषमुषितद्युतिम् ।
आदर्शमिव कुर्वाणा धवलं[३] धवलद्युतिम् ॥ ३९ ॥
पद्मिनीनामभिमतं प्रावृषा वन्त्रापि गोपितम् ।
दर्शयन्ती पुनर्दक्षा दूतीव तपनद्युतिम् ॥ ४० ॥


  1. 'सखीव' क. पाठः.
  2. 'मत्तहंसप',
  3. 'ला' ख. पाठः.