पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
भरतचरिते


न च वेद्मि मया कृतं कुतः
 स्व[१]कृतं कः प्रतिबोध्यते परैः ॥ ५६ ॥

बहुकैतव कोविदाः स्त्रियो
 नहि तासामवशः पुमान् भुवि ।
इति मास्तु मदाश्रया कथा
 विकलङ्काः खलु पौरवेन्दवः ॥ ५७ ॥

इह भव्यसुता समागता
 वनिता रूपवती कुतश्चन ।
अधुना महिषी नृपस्य से-
 त्ययशो नूतनमातनोमि किम् ॥ ५८ ॥

अथ तस्य गिरं सुराङ्गना
 द्विपरामन्यपरा च संवृ[२]तिम्
अवधार्य तथैव सावद-
 न्मतिरेका हि मनीषिणां मिथः ॥ ५९ ॥

स्वयमाचरितं न वेत्सि चेत्
 परवृत्तान्तपरीक्षया कृतम् ।
ननु चारदृशा महीतलं
 सकलं पश्यति यः स पार्थिवः ॥ ६० ॥

इदमद्भुतमद्भुताद्भुतं
 भवता यद् प्रियते वसुन्धरा ।
अथ कीर्त्तिरतति[३]भूमुजा-
 मिह राज्ञीव मुनक्ति भूतलम् ॥ ६१ ॥


  1. 'प्र' क. पाठ:.
  2. 'प्रति' क. पाठ:.
  3. 'च' ख. पाठ:.