पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
नवमः सर्गः ।


इति तां कथयन्मुनिः स्वयं
 क्षणमात्राम्बुनिरुद्धवागभूत् ।
अरुदत् सुतरां शकुन्तला
 रुदितप्राय इवाश्रमोऽप्यभूत् ॥ ४० ॥

अथ तन्मुनिशासनं दधौ
 गुरु भाध्वी च तथेति वादिनी ।
कुसुमं सुरवल्लरीव सा
 फलजन्मानुगुणं दिवौकसाम् ॥ ४१ ॥

परिगृह्य भुजे शकुन्तला-
 मथ दुःषन्तसुतं भुजान्तरे ।
तमुत्पतिता सुराङ्गना
 दिवि हंसीव गृहीतपोतका ॥ ४२ ॥

मरुतानुगुणेन गच्छतां
 दिवि तेषां घनमण्डलं घनम् ।
कृतमातपवारणं मह [१]-
 न्मणिदण्डीकृतशक्रकार्मुकम् ॥ ४३ ॥

मणिहर्म्यकरैरुदञ्चितैः
 श्रियमाकष्टुमिवोद्यतां दिवः ।
अचिरादिव ते नभस्स्थला-
 दवतेरुर्नगरी नरेशितुः ॥ ४४ ॥

अथ कञ्चुकिभिर्निवेदिताः
 कनकस्तम्भसहस्रकेसरम् ।


  1. 'हाम' ख. पाठ:.