पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


त्वमिमां क्षितिभर्तुरन्तिकं
 नय सन्तानलतामिवेप्सिताम् ॥ ३४ ॥

सच मद्रचनादिदं त्वया
 विजने व्यक्तमुदीर्यतां वचः ।
नहि संसदि नीतिशालिभि-
 र्निजकार्ये विनियुज्यते प्रभुः ॥ ३५ ॥

इयमस्मदुपाश्रयावधू-
 स्तव दिष्ट्या महिषी किलाभवत् ।
अधुना तव सद्म नीयते
 मुनिषु न्यास इवार्पिता त्वया ॥ ३६ ॥

इदमेकमिहार्थ्यते भवा-
 नपहास्या न भवेदियं जनैः ।
प्रभुचित्तमजानती स्वयं
 नृपमेनं वृतवत्यसाविति ॥ ३७ ॥

अथवा सकलस्य रक्षितु-
 स्तव दारेषु किमुच्यते मया ।
पितुराकुलमेव सन्ततं
 दुहितृस्नेहमयं हि मानसम् ॥ ३८ ॥

न च वेत्सि न वक्तुमीदृशं
 न तवान्या ससुता शकुन्तला ।
तदुदीरय पथ्यमेतयो-
 रुचितं वा नृपसन्निधिं गता ॥ ३९ ॥