पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
नवमः सर्गः ।


निपुणोऽपि जनः क्रियाकुलः
 प्रकृतेः[१] कर्मणि को न मुह्यति ॥ १८ ॥

हृदयेन वहन्नपि[२] प्रियां
 भवतीं रत्नमयीमिव स्रजम् ।
नृपतिर्मम शासनेच्छया
 पुरुषान् प्रेषयितुं विलम्बते ॥ १९ ॥

इति वास्मदनुग्रहान्मुहु
 र्महिमानं लभतामयं सुतः ।
हिमरश्मिकरादिवार्णवः
 पवमानादिव दावपावकः ॥ २० ॥

अथवा जनवादशङ्कया
 त्वयि दैवीं गिरमर्थयत्यसौ ।
अविवेकति[३]रस्कृतात्मनां[४]
 पिशुनानां खलु दुःश्रवं वचः ॥ २१ ॥

तदिह स्मर नित्यवत्सलां
 त्वयि माध्वीमुचितानुवर्तिनीम् ।
ससुतां भवतीं विहायसा
 खगमा सा शिबिकेव नेष्यति ॥ २२ ॥

इति सा मुनिना समीरिता
 घनबाष्पाम्बुविकुण्ठितस्वरा ।


  1. 'ते',
  2. 'व' क. पाठ:.
  3. 'रता',
  4. 'नां नृणां पि' ख. पाठ:.