पृष्ठम्:भरतकोशः-३.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संभोगशब्दार्थविचार

संप्राप्तपुष्पस्तम्बकस्थलीभ्यः स्फुरप्रवालेोष्ठमनोहराभ्यः। अनया दिशा कौटिल्यस्य सक्षेप्सांकर्यसंपूर्णत्वसभ्यक्त्वानेि छतावधूभ्थस्तरोप्यवाप विनन्नशाक्षाभुजबन्धनानि चतुपुंश्लोकेषु व्यज्यन्ते । तथैवाभ्यवहारस् संक्षेपादयश्चत्वारः। अनुभवस्यापि तथैव । एवं पालनकौटिल्याभ्यवहारानुभूतिभिः । अत्र च प्रियावृत्तविषाणकण्डूयनपानोपच्छन्दनस्वाद्वाहारदान दर्शिता कालिदासेन प्रेप्रस्थानपद्धति चुम्वन्चाटुपरिध्वङ्गप्रीतिदायी सरीसृपमृगपशुपक्षिपुमानाभास प्रकृतिप्रत्ययार्थानामपि भोजेन श्रृङ्गारप्रकाशे एकोनत्रिंशे सरविशेषाणां अविशेषेण सर्वसाधारण. प्रेमपालनार्थो गभ्यते। अयमेव च प्रयेोज्य रञ्जनाय बुद्धिपूर्वकं प्रयुज्यमानः कौटि विपुले विवरणं दत्तम् ल्यार्थोऽपि प्रथते । वाभिप्रायनिवृत्यथै उपकल्प्यमानोऽ४थवहा रार्थ संपद्यते। प्रेमपारवश्थातु स्वयमुपजायमानोऽनुभवशब्दः उक्त च प्रथमासुरागालन्तर मानानन्तरप्रत्रासानन्तरकरुणा वाच्येो भवति । नन्तरा: संभोगशब्दवाच्या इति । तत्र प्रथमानुरागानन्तरे रतिप्रकर्षनिमित्ताभिलषणीयाद्यालिङ्गनादीनां अवाप्तिहेतवो वेि उपसर्गेऽपीह पालार्थसुपकल्प्यमानं संक्षेपार्थमालम्बते । | अम्भशयनोपक्रमाद्यः, समागमे । नायकयोः परिजनादेश्च प्रयोज्यरञ्जनाय बुद्धिपूर्वकं प्रयुज्यमाने संकरार्थः स्पृशति । चेष्टाविशेषः संभेोगशब्दवाच्या भवन्ति। के पुनर्विस्रमणादयः। प्रयोज्या: कथमनुरज्येरन् इति बुद्धयः संकीर्यन्ते । स्वाभिप्राय विखंभ, प्रेक्षोदीक्षणं, परिहारः परिहारविासाः कन्दुकक्रीडा निवृत्यथै प्रवर्तमाने मैपूर्णत्वमवगाहते । अये चेह संपूर्णतार्थो केलितानि, ऋतूपचयसमाचारः, समायातकालावस्थानुभव भदुभयेषामपीन्द्रियाणां आनुकूल्येषु स्वेषु स्वेषु िवषयेषु श्रद्धतिः पूर्वाहिकं, भाध्याहिँवं, अपराह्निकं, अस्तमयं, सन्ध्या, तमः शयात्प्रवृति:। प्रेमपारवश्यात्स्वयमुपजायमाने सभ्यक्त्वार्थ चन्द्रोदयः, ज्योत्स्ना, प्रादोषिकं, निशीथः, रात्रिपरावृत्तिः मभिनिवेशने। तत्र सभ्यक्त्वं नाम वेयमालिङ्गनादिष्वनुपदेशः आभातिकै, वनविहारगमनं, वनविद्दारः, पुष्पापचयः श्रमानु बैंका स्वाभाविकी स्त्रीपुंसयोरन्योन्यमनुकूलाभ्युपपत्तिरिति भवः, प्रच्छाया दिवसे जलक्रीडानेपथ्ययोगा क्रीडापर्वतबिहार चतुर्मु श्रेोकेषु पालनादिनियमः । मधुद्विरेफ इत्यादि । इयं हि एकशाल्मली, नवलतिका, पञ्चालानुपात, नवमलिका, कदम् सा प्रेमपालनेोपनिषत् । यद्यदभ्योन्यानुवृत्या एकत्र पानभोजनं युद्धानि, विशाखादिका, इन्द्रोत्सवः, कौमुदीप्रचारः, यक्ष आनुकूल्यतश्च परिचर्येति द्वितीयश्शेके कौटिल्यं यद्यथा-दौ अष्टमीचन्द्रकः, कुन्दचतुर्थ, सुवसन्तः, सहकारभक्षि सरः पङ्कजनित्यादि । इदं च तद्रतेः स्वभावकुटिलत्वं अमि का डोलाविलासः, उदुकक्ष्वेडिका, मदनेोत्सव:, गृहप्रत्यागमनं, यक्यवस्थायामुन्मिषति यदेवै नाम प्रेप्रपरीक्षा प्रवर्तते यद्यहं सहायव्यापार, प्रसाधनप्रहणं, गोष्ठीविहार, वासगृहोपगमनम् ते प्रिया तन्मदुच्छिटं भुङ्क, यह ते दयितः तद्भक्तशेषमुपभुङ्क अभिसारिकाप्रतीक्ष्णै, दूतीविसर्जनं, स्वयंवागमनं, आगतोप तृतीयश्लोकेऽभ्यवहारार्थो यथा गीतान्तरेष्विति । सोऽयं रते चारः, परिवरणं, तद्विसर्जनं, कञ्चुकादिमेोक्षः, रतारम्भः रतं रहृयवहारो नाम येऽयमिन्द्रियाणां िवषयेषु गन्धातिशयारप्रवृति । रतावसानं, निद्रानुभवः, इति चतुष्षष्टिः। हा चेह गतिध्वनिमनोहरे मदवशानयनेन्दीवरे परिपाण्डुगण्ड मण्डले पत्रवीदिशेषाहरणे सुधायमानोष्ठपलुवाखादे मधुर विशेषकषायिते पुष्पासवसुरमेिवदनेन्दौ किंपुरुषेणाभ्यनुज्ञाय - संभोगेभेद माना सर्वेन्द्रियाहाद्माज्ञापयति । चतुर्भश्लोकेऽनुभवार्थो यथा प्रभ: । गते तु कोपे प्रथमे समागमे इयमेव स रतेरनुभवप्रकर्षसीमा यदासादितप्रकृष्टयौवना प्रवासकाले पुनरागमे तथा। यथोक्तगुणवती युवतिः उन्मिषत्सात्विकभावा ख्यंग्रहणे वदन्ति चत्वारि रतानि कामुका तिमानन्दयति। स्तबकस्तीति उपारूढयौवनत्वं लक्षयति। स्ततोभवान् किन्त्वधिकं व्यवस्यति अथैतेष्वेवोपसर्गार्थसंक्षेपादयः प्रतिपद्यन्ते । तेषु क्रमेण अत्र धूमः- -यतावत्प्रथमसमागमें रतं तदप्यलब्धविभायां पाछनसंक्षेपः पालनसङ्करः पालनसंपूर्णत्वं पालनसम्यक्त्वं च कामिन्यां अज्ञातगाथमिव सर: शाङ्कवगाहं भवति । यदपि व्यज्यन्ते । एकत्र पालनसम्यक्त्वे उदाहरणं-योऽयं त्यक्तलज्जाया प्रवासकाले रतं तदपि तच्छोकाभिभूतत्वान्मन्दरागाथासाक्षा इक् योषितः स्वयंप्रहेण पाणिग्रहणोपगूहनप्रकारेष्वभिनिवेशः विलाक्षमुपोह्यमानहृदयोद्वेगकरण अरम्यं करुणं प्रोपसृष्ट स येह छतावधूनां छतावेष्टितक वृक्षाधिरूढाद्यालिङ्गनप्रकार. वन्द्रमण्डलमिव न मां प्रीणयति । यदपि प्रवासादागते रतं विानेनानुमीयते); तेजधनोपगूहूनमिति उपरिलङ्कनं इति । तदप्यकृतप्रतिकर्मतथा प्रियया व्रीलेितया व्यक्षितं दुर्दिनगान्धर्व । संभोगेभेद

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/९४&oldid=99436" इत्यस्माद् प्रतिप्राप्तम्