पृष्ठम्:भरतकोशः-३.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संभ्रमः १ | मिव मन्दरागं भवति । यत्पुनःकोपापगमादागतं तसुरासुरा विद्धमन्द्रपीडिते सर्वोषधिप्रक्षेपाप्यायितवीर्ये भगवति सलिल धंध कैटां कंटों एभिर्यात्वक्षरैस्समायुक्ता । सा गोसुखीति चेटकरातैौ विधातव्या । निधौ. यदुत्पन्नममृतसंज्ञकं किमपि श्रूयते आयुर्वयोऽवस्थापनं रसायनं तदप्यत्र वर्तते । --अवनद्धे जाति सभ्रम धं के टां द टकिणामेभिर्धात्वरैस्तु संयुक्ता । संभ्रमे न कचेित्स्थानम् । भावतिबेक: संयुक्तकृता जातिः सास्यजेटगतै विधातव्या । म्रतः संभ्रमलीला-मेलरागः (कौरवाणीमेलजन्म:) एकाकिमुखे योगादक्षराणां प्रयोक्तभिः । आ) स रि प धे स चेटानां च गतैौ जाति: संयुक्ता सा प्रकीर्यते । नान्यः (अव) म नि ध प म ग रि स भ५ ' संयुता-श्रुतिः संयुक्ता-पृष्करवाद्ये जातिः एड्जस्य चतुर्थः श्रुतिः धं के दां के दकिण मेभिर्यात्विक्षुरैस्तु संयुक्ता। संयुक्तकृता जातिः सा स्याचेटगतौ िवधातव्या । लयतिपाणीनां संयोजनम् । संयोगस्तु राद्धं विद्धे पर्या अभिनवगुप्तपाट गत च। । १ || १ || १ || १ १ ० ॥ ० ||१५८५ . ८

संयोगमेरु

मन्तः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/९५&oldid=99437" इत्यस्माद् प्रतिप्राप्तम्