पृष्ठम्:भरतकोशः-३.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्राभिनय रतिश्रमापनोदार्थ सूचीहस्तः प्रचालेितः ।। कण्ठस्थले व्यजनार्थनिरूपणे। पताकतु खेदभावै दर्शयन्ति करटीकाविचक्षणाः ।। धिनायकः अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थानवित्रनेपथ्यः । विक्षेपालापासंभ्रमतादिभिरनुभावैरभिव्यज्यमानः प्सित - संक्षिप्तवस्तुविषयो ज्ञेयस्संक्षिप्तको नाम । स्यां लभते इति संक्षयाक्षिप्तानि बस्तूनि विषयो अस्येति संक्षिप्तकः। तानि स चतुर्धा, प्रथमानुरागानन्तरो, मानानन्तर, प्रवासानन्तर , वस्तूनि दर्शयतैि अन्वर्थेति । अर्थनप्रयोजनेन अनुगतः शिल्प करुणानन्तर इति चोक्तम् । संज्ञा तु नैषा परिभाषिक्येव । युक्ताः कुशलशिल्पिविरचितः अर्थाः यत्रेति। प्रकृतिप्रत्ययोपसर्ग विभागाकल्पनायां अन्र्थस्यापि विद्यमान अत्रैव दिशं दर्शयति। बहुविपुलं। पुस्तस्योत्थापनं प्रकटत्वम्। त्वात्। तथाहि-संक्षेप सङ्करसंपूर्णत्व सभ्यक्त्वद्योतकसमुप विचित्रं च नेपथ्यम्। खङ्गचर्मवर्मादि यत्र पुस्तयोगे । यथा - सर्गपूर्वस्य पालनकौटिल्याभ्यवहारानुभवकर्मणो भुजेः भावे मावाशिरोनिक्षेपे रामाभ्युदये चित्रं नेपथ्यं । यथा वा अश्व - कर्तरि अकर्तरि च कारके संज्ञायां सर्वकालेषु घपि संभोग इति त्थाप्तः वेण्याम् रूपं भवति । कः पुनरिह प्रकृत्यर्थः । क उपसगर्थः । कः अनियः प्रत्ययार्थः । कोवा प्रत्ययोत्पतिङ्काल इति ! उच्यते--सैक्षा संक्षिप्तवस्तुविषयः प्रयोगाश्रितशिल्पवान् शब्दानां यथाकथञ्चिदुत्पतिरिति दुइँले संज्ञानुरोशादेव योऽर्थो यत्रोपपद्यते स तत्रैव व्यवह्रियते इति । तत्र प्रकृत्यर्थविभागे बहुपुस्तोत्थानकृतैः वेषेस्संक्षिप्तको मतः ॥ नाये यानि रथचर्मवर्मध्वजादीनि क्रियन्ते तानि पुस्त इति | चत्वारो धात्वर्था पालनादयः। चत्वारश्चोपसर्गार्थाः। संक्षे पार्थादयः । यथा-संप्रीयते कथा गाथकेन । संसृज्यते सूौ ीर्तितानि । यथा-नारदेन शिल्पमादश्यै नरकः क्षयं नीत लवणेन । संयिते याग उपकरौः । संप्रयुज्यते इयितः कान्त यथा वा-सैषस्रामायेन कन्या मायावती कृता। अन्ये पुनरन्यथैव येति । प्रत्ययार्थविभागेषु पुनरष्टौ प्रत्ययार्थाः । भावेो संक्षिप्तकमिच्छन्ति। पूर्वनायकनाशेनापरनायकसंभवःसंक्षिप्तकः षट् च कारकाणि । प्रत्ययोत्पत्तिकालाः भूतो वर्तमानो व्यक्ती बवा-रामेण रावणमपनीय विभीषणस्य राज्ये कृतमभिवेचनम् भूतविशेषो वर्तमानविशेषो भविष्यद्विशेो व्यक्तविशेष इति । अथैतेषां मिथरसमवायोपादानापेक्षित प्रथमानुरागाद्यानन्तार्थः सस्या-तन तिथैगादिसाधारण:सामान्येनैव पालनसंक्षेपङ्गार्थविषयः संभोग ति -लोपः षाडव शब्दार्थो विवक्ष्यते । यथा चतुर्णामपि भुज्यर्थानां चतुर्णामपि ध प म ग रेि स समुपसर्गार्थानां चतुष्र्वपि प्रथमानुरागानन्तर्यादिषु संभोगेषु वत सृष्वपि संभोगावस्थासु सर्वेरपि प्रत्ययाथैरविशेषेण सार्वकालिक संप्लुता-पुष्करवाद्य जात संबन्धो भवति । तत्रेोष्ट्राह्रियते सर्वाङ्गलिचलनकृता सर्वमृदङ्गप्रहारसंयुक्ता कुसुमैकपात्रे पौ प्रियां तामनुवर्तमान भीतनभोयानगतैौ संप्लुतजातिर्विधातव्या । पण संस्पर्शनिमीलिसाक्षीं भृगीभ कण्डूयत कृष्णसारः। ददौ सरः पङ्कजरेणुगन्धि गवायगण्डूषजलं करेणु अधपभुक्तेन विसेन जायां संभावयामास ग्धाङ्गनामा । नानाकरणैवैहुभिजतिः करणाश्रितैर्या तु। विक्षिप्ताहुितमिश्रा संप्लवसंज्ञा तु जातिरियम् । गीतान्तरेषु श्रमवारिलेशैरीषत्समुच्छसितपक्षशोभम् नेपालपाठ भरत पुष्पासवाघूर्णितनेत्रशेमि प्रियामुवं किंपुरुषश्चुम्ब॥ भरतः । अथातो विप्रलम्भापतिप्रकर्णसम्पदः सैभेोगस्य स्वरूपमुपृ देक्ष्यामः । कः पुनरयं सङ्गमेो ना । ननूतं-नायकयोः प्राग सङ्गतयोः सङ्गतविथुक्तयोर्वा मिथस्समागमे प्रागुत्पन्नसदानींती वा रत्याख्यस्थायिभावेोऽभिलषणीयालिङ्गलादीनामवाप्तौ सत्य समुपजायमानैर्हर्षभृतित्मृतिमतिभिव्यभिचारिभचैस्सृज्यमान ऋतूद्यानोपगमनजलक्रीडा क्रीडायतोपवेशप्रसाधनप्रक्ष्णमधु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/९३&oldid=99435" इत्यस्माद् प्रतिप्राप्तम्