पृष्ठम्:भरतकोशः-३.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सान्द्रामोदगुणम्राप्ता भवेत्वाधीनभर्तृका खङ्गधपतिका सा तु यां न मुञ्चतेि वलभः । आमोद्गुणो हर्षः सौभाग्याभिमानश्च । सहजो मुख्वरागस्तु स्वाभाविक इति स्मृतः। अनुकूलेषु भावेषु प्रयोज्येोऽसैौ मनीषिभिः। अपयेव सहज इत्यप्युच्यते । स्वाभाविकी-नासिका अनाविष्टषु भावेषु नासा स्वाभाविकी थिता । सेनापतेरमायानां दण्डनां तत्परश्च या । तनया नामतत्रैव स्वामेिनीत्यभिसंज्ञिता ।। शीलरूपगुणैयां तु संयुक्त नृपवला। स्वामिसत्कारसंपन्ना स्वामिनीति हि संज्ञिता । स्वयंभुव:कपालेन षट्टै गार्न समीरितम् । तालश्चत्पुटस्तस रागो वेसरषाडवः । करतलविलसनेत्यादिगानम् । मध्यमग्रामे गहीनषाडव । मध्यमग्रामे गनिहीनैौडुवः । -तानः (रि-लोषाडव ) नि ध प म ग स समानकुलशीलेन येनोढा वह्निसाक्षिकम्। भरतः ७६० भरतः कुम्भ कुम्भः ततः स्वामिन्येवानुरक्ता स्वीया । न च परिणीतायां परगा मेिन्यामतिव्याप्तिः। अत्र पतित्रताया एव लक्ष्यत्वात् । तस्याः परगामितया एरकीयात्त्रमपि समायाति । अस्याश्रेष्टाः । भर्ते शुश्रूषा शीलसंरक्षणं आर्जवै क्षमा चेति । भोगेप्सवस्युस्त्रीय न मुञ्चति प्रियं स्वीया संपत्स्वपि विपत्स्यपि । शीलसत्यार्जवेोपेता रहस्संभोगलालसा । मैलरागः (नष्टमैरवीमेलजन्म (आ) स रि गरि म प नि ध नि स ( अव) स नि प नि ध प भ ग म रेि ग म र ग स स्सीयाशुआः–(नायैकागुणा संपत्सु चापत्सु च या न मुञ्चयात्मेश्वरं सा रमणी स्वकीय । शीलार्जवायै: स्वगुणैरुपेता स्वेनैव चेोढाहेि पतिव्रतायात् । स्वच्छत्वं नखद्स्तकेशवसनादीनां समस्तक्रिया चातुर्य स्मितपूर्वनल्पभकटुव्यक्तं च संभाषणम् दाक्षिण्यै विनयस्सुशीलवभवोवक्रादिवाक्यज्ञता प्रायोऽमी कुलपालिकासु विहिताः कल्याणनियागुणा । स्वेदः-सात्विकभाव क्रोधभयहर्षलज्जादु:खअमरोगतापघातेभ्यः । व्यजनग्रहणाचापि स्वेदापनयनेन च । स्वेद एवाभिनेतव्यः तथा वाताभिलाषतः ।। स्वेदो धर्मः लज्ञाश्रमक्रोधसंबाधरुत्पद्यते । व्यजनालिक सम्मार्जनवातेच्छाभिरभिनयेत् । स्वेदः सम्पीडनात्वोधरतिव्यायामभीतिभि । धर्महर्षज्वरग्लानि सुखलज्जादिभिमैवेत् ।। भरतः सागर शारदातनथ धर्म, ग्रीष्मादिजनितोभा । हर्भः पुत्रजन्मादिजनितस्सन्तोषः।। | ज्वरः शीतोष्णादिभेदभिन्नः देहपीडाकरो रोगः। ग्लानिः अभी प्सितकायाँसिद्विरातक्षुधादिजनिता मनशारीरव्यापिनी निष्प्रा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/९२&oldid=99434" इत्यस्माद् प्रतिप्राप्तम्