पृष्ठम्:भरतकोशः-३.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वस्तिकरेचितम् स्रतिकरेचितम्-करणम् यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेवितम् । चतुरस्रः स्थितः कृत्वा हंसपक्षी दुतभ्रमैौ। व्यावृत्तिपरिवृत्तिभ्यामधश्चौथ्वै शिरस्थलान् ॥ आनीयाविद्धवौ चेद्वक्षसि स्वस्तिकौ कृतौ । विप्रकीर्णौ ततः कायाँ पक्षवञ्चितौ करौ। पक्षप्रद्योतकौ पश्चाचारी तद्वशगा भवेत् । अन्तेऽवहित्थकं स्थानं तदा स्वरितकरैचितम् । नृप्तभिनय तच प्रहर्षादौ नियुज्यते । व्यावर्तनक्रियापूर्व क्रियेते स्वस्तिकौ यदा तदा सद्भिस्समादिष्टा बर्तना स्वस्तिकामिधा । स्वस्तिकविच्युतम्-पादमणेि स्थितावङ्गपृिष्टन चरणावुत्प्लुतैौ स्वस्तिकं तस्य विश्रेषं कुर्वांते युगपन्मुहुः । यत्र तन्नृतत्वशैरुतं स्वस्तिकविच्युतम् । तद पताकयोस्सन्नियुक्तकरयोर्मणिबन्धयोः संयोगेन स्वस्तिकाख्यः करटीकाविधक्षणैः । पुरोमुखः पुरोभागे बद्वस्तु भयदर्शने । विवादे कीर्तने चैव स्वस्तिकाख्यकरो भवेत्। स्वस्तिकाम्बुजः.-हस्त स्वस्तिकावपि संयुक्तौ नर्तनान्तौ विघट्टितै। पद्मकोशौ यमैौ कायौं स्वस्तिकौ स्वस्तिकाम्बुजे । नागमल्लः संप्राप्तयोस्वस्तिकत्वं हस्तयोरंसदेशतः । वलनं चेद्विलासेन स्वस्तिकाश्रेष उच्यते । ७५९ स्खतिकोट्टत्तम्-पदमणि उत्प्लुत्य स्वस्तिकाकारौ विन्यस्तैौ चरणौ मिथः । तिष्ठन्तो धरणीपृष्ट तलाभ्यां ताश्नं मुहुः । कुरुतो यक्ष तत्प्राद्वैः स्वस्तिकोत्तमुच्यते । स्वस्तिकौ मणिबन्धान्ते भूत्वैवेतै सलक्षणौ। एतावितेि हँसपक्षकरौ । आश्लिष्टहंसपक्षाभ्यां स्वस्तिकास्वस्तिकौ करौ । स्वस्यम्-देशीस्थानम् वक्षरसमुन्नतं यक्ष, पादौ विस्तारिताञ्चितैौ । हस्ताबूरुफटिन्यस्तैौ स्थानं तत्त्वस्थमुच्यते । वीणावादने गुण तत्त्वस्थं स्वरनेिष्पत्तिर्यथावद्यत्र दृश्यते । वक्षस्समुन्नतं यक्ष पादौ विस्तारिताञ्चितैौ । स्वस्ताबूरुकटीन्यस्तै स्थानं तत्वत्थमुच्यते । स्वभावजाविमैौ वायू स्वस्थौ स्वस्थक्रियापुतै। स्वागत-एकादशाक्षरवृत्तम् रना । कटकावर्तहस्तेन कर्तव्यः । खातिहस्तः (स्वतिर्माणिकक्त्) खटकाभुखहते तु तर्जनीशिरसा यदा । अङ्गुष्ठपर्वसन्धेस्यात् िश्लष्टा च परियुज्यते । रत्राख्यकटकावर्तः कोहलेोक्तमतीवितः । स्वत्यर्थे च प्रलापे च योज्यो नक्षत्रभाविभिः । स्वात६

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/९१&oldid=99433" इत्यस्माद् प्रतिप्राप्तम्