पृष्ठम्:भरतकोशः-३.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तपाट हस्तैौ तु स्वस्तिकाकारावेकं पटहपुष्करम। ताडयेतां यदा तद्द्वैः तदा स्वस्तिक उच्यते । धों धों धों नकिट नकिट धो नकिट यस पोडशमावाभिः युक्तोऽयं स्वस्तिो भवेन् । यणिबन्धसभाष्टिावर्धचन्द्रावधीमुस्रौ । सर्वाङ्गल्यश्च विरला नाम्रा स्वस्तिकचन्द्रकः । शतपक्षाख्यविहगे योज्यस्वस्तिकचन्द्रकः । झतपक्षः गण्डभेरुण्ड स्वस्तिकचारिणी-गति मुहुत्वस्तिकयोगेन गतिस्वस्तिकचारिणी । एकत्समश्थितस्थाः पश्चात्स्वस्तिकबन्धनम् । आचरन्नडुलीष्ट तिष्ठेद्न्यस्य पार्श्वतः । पूर्वस्तु चरणो भूमैौ तलेन यदि ताडनम्। विदधात्येवमेव स्याद्यदि पादान्तरेण च क्षुदा नृतविशेषज्ञेः प्रोक्तं स्वस्त्रिकताडितम् ।। खतिकत्र्यभ्रम्-चालक प्रथमं स्वस्तिकीभूय कुञ्चितावृध्र्वगैौ पुनः। तत्स्वस्तिकत्र्यस्रसं क्षेमराजेन भाषितम् । स्वस्तिकत्रिकोणम्-चालक स्तै प्राक्त्वस्तिकीभूय कुञ्चिताबूधूर्वौ तदा। उद्रतै यदि वामांसपर्यन्चलङ्गलेि । स्वरितकभ्रमरी-तित्पिनृताङ्गम् तस्मिन्नेव स्थितः स्थाने पूर्ववत्करयोजनम् एद्योः स्वस्ति कृत्वा शिखरौ च स्तनोपरि । दक्षिणावर्तते भ्रान्त्या स्वस्तिकभ्रमरी भवेत्। . ४५८ नन्दीश्वरः , | वेभः ' तस्मिन्, पूर्वदिति । प्रपदीभ्रमरी लक्षगै रेवेत्यर्थः । निष्क्रमय्य करौ यस्मिन् उद्वेष्टितपुरस्सरौ । व्यावर्तने सहोत्प्लुत्य करयोः ५ाद्येोरपि ॥ स्वस्तिकैौ युगपत्कुर्युः तत्स्वस्तिकमुदाहृतम् । अपरान्वेषणे वेगान्निषेधेन प्रयुज्यते । स्वस्तिकाख्यं नियोज्यं तवेिक्षयुक्तिपरिक्रमे ।। दक्षिणेत्तिरतः कुर्यात्पादे पादै करे करम्। व्यत्यासेन तदा प्रोक्तं स्वस्तिकै नाम भण्डलम् । मञ्जीरधाम्रि संबद्धस्वस्तिकैौ कुविलाङ्गलि मिथःसंश्लिष्टकानेिष्ठौ भवेतां चणै, यदा । अन्योन्यं पाणिना बांहून्योन्यै यतु गृह्यते। त्वरितकमिति प्रोक्तं रम्यमेतद्वरानने ।। स्वस्तिकरेचितम्-करणम् चतुरस्रौ करौ कृत्वा ततो रेचककर्मणेि । धृतभ्रमैौ इंसपक्षौ कृत्वा व्यावर्तनेन तु ॥ प्रापय्य मस्तकादूध्र्वमधस्तु परिवर्तनात् । आनीय च तथाविद्धवक्रवर्तनया करौ ॥ वक्षसि स्वतिकीकृत्य विप्रकीर्णौं ततःपरम् । पक्षवचितकैौ हस्तौ कटीतटनिवेशितैौ ।। परिवतीं ततःकुर्यात्पक्षप्रद्योतकावपि । कृत्वा करानुगां चारीमन्ते चेद्वहित्थके ॥ स्थाने तिष्ठेच करणं तत्स्यात्स्वस्तिकरेचितम् । प्रयोगोऽस्य प्रहर्षादैौ नृताभिनयनेऽपि च । वैशाखरेचितवृश्चिकवृश्चिकानेकुट्टककटीछेन्नानां करणानां योगे स्वस्तिकरेविताङ्गहार

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/९०&oldid=99432" इत्यस्माद् प्रतिप्राप्तम्