पृष्ठम्:भरतकोशः-३.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशुद्धवाद्यप्रकृतिः समपाणेिकृतस्तथा स्वरूपानुगावश्व विज्ञेयं वाद्यसंश्रयः । स्रोत्पत्ति उदात्तश्चोनुदात्तश्च स्वरितप्रचिते तथा । निखातश्चेति विज्ञेयः स्वरभेदश्च पञ्चधा। अन्ये तुङ्कष्टदिस्वरेभ्यो सह समसामग:परिकल्पयन्ति । कुष्टस्य मूर्धनि स्थानं ललाटे प्रथमस्य तु। भुवोर्मध्ये द्वितीयस्य तृतीयस्यास्यकण्ठयोः । कण्ठ: यानं चतुर्थस्य मन्द्रस्योरसि चोच्यते। अतिस्वरस्य नीचस्य हृदिस्थानं विधीयते । अनुदात्तस्य परस्य संभूतिरिति । अनेन प्रकारेण निषाद बान्धारषडूजमध्यमपञ्चमरिषभधैवता यथायथं सप्तस्वरा बिभङ्गा जायन्ते । तथा च नारद खरितप्रभवा होते षङ्कजमध्यमपञ्चमt: । स्वर्णचूडामणिः मेरुरागः (खरहरप्रियामेलजन्यः) ( आ ) स रेि म ग म प ध नि स (अव) स नि प ध नि ध प म ग रेि ग स खर्णमेरुः-देशीताल लगौद्रतत्रयं त्रिःस्यालौदौ लपगदादौ । पौदौलपगाः प्रोक्ता गारुगिश्च तृतीयकः। द्रुतो लघुर्गश्च स्वर्णमेरुरयं मतः भरतः अथवानुचतुष्कं स्यात् क्रीडा गारुगिका तथा। अनुद्रतास्तु चत्वारो दविरामो लघुट्टयम् । गौ गारुगेिलौ दश्च इोऽनुदूतयुग्मकम्। तविरामस्तु विज्ञेयः स्वर्णमेरुर्निगद्यते । ५ ७० ॐ ०००० ५ ७० ।।ऽऽ ८०००' ।। ०५७ ४ इति वा दामोदरः खल्पचिन्ट्य्-देशीनृतम् आभोगसहित वेदखण्डैश्चातिमनोरमम् । भिन्नतालं पिलमूरूमानाभ्यां च विराजितम् ॥ नान्यः | ७५७ सविलासचमत्कारं चारिकाभिरलङ्कतम्। स्वल्पविन्दं तदेव स्यान्नाम्रा च कलचारिका । द्रविडी भाषया बद्धमयवा सुरभाषया । शब्दं स्ववचसाचाय नर्तकेन समं नटी । स्वस्तिकः-पादपाट स्वस्तिकीकृतयोरङ्गयोः छुट्टनात्स्वस्तिक्षेो भवेत्। पा व्यत्यासतोऽळौ बाहूस्वस्तिक ईरितः। रवेर्भवेदुपस्ने प्रणामे परिरम्भणे । अरालौ वा पताकौ वा यद्वा तौ खटकामुखौ । अन्योन्यभणिबन्धस्थावुतानौ वामपार्श्वगौ । दृश्यझेक्षगौ स्यातां यद्यथै स्वस्तिकः करः । विच्युत पतिवः कार्यो गमने सागरे घने ।। विरतीर्थे भूतले स्रीभिरेवमरिवति आषणे विधेयौ भण्डलाकारौ यथा स्यातां स्वागौ । उत्तानौ वामपार्श्वस्थावन्योन्यमणिबन्धकौ । अरालो यत्र हस्तोऽसौ स्वस्तिक परिकीर्तितः। विच्युतस्वस्तिकस्सेोयं अधोदेशप्रसारित । विस्तीर्णदेशनिर्देशे सरसङ्गररूपणे ।। तथैव मध्यदेशस्थो दिक्पुरारण्यदर्शने। ऋजुजीमूतगगनादीनामभिनये पुन यथेवितं प्रयोक्तव्यस्तद्रू ध्र्वप्रदेशगः ॥ स्वस्तिकाधोमुधौ रात्रौ विच्युतोसानितौ दिने मेध्यप्रछादिते तरिमन्विच्युताधोमुखाचिमैः । एकत्य मणिबन्धेऽन्यमणिबन्धस्थितौ करौ। देहस्य वामपार्श्वत्थावुत्तानौ स्वस्तिको सत विच्युतःस्वस्तिकः श्रीभिरेवमस्तीति भाषणे। गगने सागरादौ च विस्तीर्णे संप्रयुज्यते । अशोक

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/८९&oldid=99431" इत्यस्माद् प्रतिप्राप्तम्