पृष्ठम्:भरतकोशः-३.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुषरश्रुतिादात्म्यम् स्वरश्रुयेस्तु तादात्म्यं जातेिव्यक्तयोरिपालयो । भेद्य लक्षणानां सामान्येनान्यबस्तुवत्सिद्धः । तद्धि विशेपैस्तु भति पुनः खपुण्थसङ्कशम् । नानाबुद्विगृहीतत्वात्स्वरश्रुत्पोस्तु भिन्नता । आश्रयाश्रयिमेदाच तादात्म्यै नैव सिद्धयति । खरश्रुतिपरिणामिता श्रतय: खररूपेण परिणामै भजन्ति हि । परिणभेद्यथाक्षीरं दधिरूपेण् सर्वथा।। परिणामो ह्यभिव्यक्तिः न्याय्य: पक्षस्सतां मतः । खरश्रुतिविवर्तत्वम् नराणां तु मुखं यद्वद् दर्पणे तु विवर्तितम् । प्रतिभान्ति खरास्तद्वच्छूतिष्वेव विवर्तिनः यद्भाणि विवर्तत्वं श्रुतीनां तदसङ्गतम्। विवर्तत्वात्स्वराणां हि भ्रान्तिज्ञानं प्रसज्यते । तादात्म्यं च विवर्तस्यं कार्यत्वं परिणामिता। एकस्वरस्वाचैिकाख्येो द्विस्वरो गाधिकामेिधः । त्रिस्वरा सामिको नाम चतुर्धयः चतुःस्वरः। सस्वरान्तरनामान्यैौ ज्ञेयाचौडवषाडवौ। षड्जांशाप्रहपन्यासा तारे मन्द्रे रिधान्विता। रिधदीप्ता निहीना च शुद्धपञ्चमसंभवा । सैन्धवीयं समाख्याता अमर्षे विनियुज्यते । ७५६ मृतः मतः पखितमम्दनै स्रे क: पदैरेको वेिरुदैश्च तथाऽपरः । एवं दैश्च बिरुदैः दर्शितं खण्डयुग्मकम् । खण्डमादं स्वैरैर्गेयं एवं खण्डलयं भवेन्। अभोटं नायकं कृत्वा द्वेवं वा वसुधाधिपम् । तालेन सङ्गतेगेय: स्वराङ्केो वयकारकैः ।। स्वरैः पाटैरिहोद्वाही गीयते विरुदेरपि तालेनैकेन वा द्वाभ्यां त्रिभिर्वा गीयते पुनः । गीत्वा गीत्वा स्वरे न्यास: स्वराङ्ग इति लक्षितः । अयं त्वरांशः, त्वराङ्कः, इति च कोशेषु दृश्यते स्खराङ्गानि विच्छेोऽर्पणे विसर्गेऽनुबन्धेोद्दीपर्न असङ्गमितेि षडङ्गानि । यत्राभीष्टस्वरैरर्थ: सप्तभि: प्रतिपाद्यते । स स्वरार्थो द्विधा ज्ञेयः शुद्धमिश्रकभेदतः । धिया रागश्रुतिस्थानान्वितया तत्प्रवध्यते । केवलैस्यमभिर्यक्ष स्वरैरर्थ: प्रबध्यते । स शुद्ध इति विज्ञेयः स्वशास्त्रानुसारतः । स्वराणां वाजेिसंख्यानामेकैकं प्रथमाक्षरम् । कृत्वा यत्रार्थसंयुतं गीयते स च मिश्रकः । एकादिस्वरभेदेन स्वरार्थस्सप्तधा मतः । पादैरन्यतरैरस्याभोगात्संबध्यते बुधैः । खरावली-मेलरागः (रिकाम्भोजीमेलजन्यः) (आ) स म ग म प नि ध स (अव) स नि प म ग रि गा रेि स स्वरिती-श्रति निषादे द्वितीया श्रुतिः । हनुमन्मतेऽष्टादशैव श्रुतय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/८८&oldid=99430" इत्यस्माद् प्रतिप्राप्तम्