पृष्ठम्:भरतकोशः-३.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदाहरणम्- यः श्रीः सा ह्रीः एक एव गुरुर्यत्र प्रतिपादं व्यवस्थितः धुवाख्या सा तु मन्तव्या हस्ताङ्गलिविकल्पनात्। माक्षा चतुष्टयेनासौ गमनीया प्रयोक्तभि लयो विलम्बितश्चास्मिन्नावापादिचतुर्विध वञ्चत्पुटेन तालेन रागश्चात्र रसाश्रितः । प्राकृते मालावृत्तम् सः सः 7 मात्रा मधुमाधवमल्हारभूपालीरागभूषितम्। खण्डखयं प्रगातव्यै पडङ्गं पदपूर्वकम्। चित्रवर्णस्वरप्रान्तं दिव्यभाषामनोहरम्। रसैस्तु वीरशृङ्गारकरुणाख्यैर्विराजितम् । नारायणविरिञ्चीशायदासेो बर्णनं क्रमात् । अनेनैव प्रकारेण श्रीकण्ठाख्यो भवेत्फुटम् । सः सः सः ऽ ।। देशीतालः } लधुर्गुरुर्लधुद्वन्द्वं श्रीकण्ठे तु प्रतिष्ठितम्। * (अयं तालः श्रीकण्ठेन निर्मितः) श्रीकण्ठः रसकौमुदीकारः । अयं शुशल्यस्य राक्षः सभायाभासीदिति कविना उक्तम्। शत्रुझाल्य सु जामवंशीयः क्षत्रियः। कवेर्गुरूपदेवपूर्णानन्ौ। कालः 1580 कैस्तव अतःपरं स्याच्छूोकण्ठी भिन्नषड्जसमुद्भवा । धैवतांश्महन्यासा भन्द्रासौ मध्यमे स्वरे । विरहङ्कः ६७९ गान्धारे िरपभे थङ्कजे बहुत्वं समुपेयुः । आचं तु वैबतायां पञ्चमरद्दिता च तान्। युक्त ! धांशान्यासग्रहोपेता तथा धैवतभूयसी । गुर्वाञ्चाकरणे तस्या विनियोगः प्रकीर्तिनः । धैधवतांशग्रहन्यासा न्यश्रुप धैवतल्पिका । गतारा मन्द्रथा चान्यासेनर्षभ भूपिता । श्रीकण्ठी भिन्नषङ्जोत्था भर्वदुत्कठिते जने । याष्ठिकः पुनराचष्ट रिलोपात् पाडवामिमाम् । ( ) (अव) लक्षणमस्य न दृश्यते । श्रीकामरस्तु शृङ्गारे इति शृङ्गारे प्रयोगमात्रं दृश्यते । श्रीकीर्तिः देशीताल गौद्वौलैौ क्रमादुक्तौ ताले श्रीकीर्तिनामनि । श्रीकीर्तिसंज्ञकेताले गुरुद्वन्द्रं लघुद्वयम् ॥ स ग म प ध नि सः स नि ध प म ग स ऽ ऽ श्रीकीर्ति.द्वौ लधूगुरू रू अत्र शाङ्गंमते भुद्रितयुस्तक पाठो दुधः स्यात् । सुधाकरशस्वस्य तालस्य-लध्वोर्मध्ये गुरुद्वयं पठति। ।ऽ ऽ। पाटषणश्- तकिथिकित्थों वकधिट्रिग्मिथ-निर्दिशति । श्रीखण्डः-देशीतूल भसौ जसौ नकारश्च दचतुष्कं लघुद्वयम्। दुतद्वयं गुरुश्चैव ताले श्रीखण्डनामनि । 26 माराः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/९&oldid=99351" इत्यस्माद् प्रतिप्राप्तम्