पृष्ठम्:भरतकोशः-३.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगदितम्-नृतरूपकम् करुणै स्रीसमासीला गायेश्वभ्र पठेदपि । एकाङ्के भारती प्रायं तच्छूीगदितमुच्यते ।। अथ श्रीगदितं विद्यात्प्रसिद्धेोदात्तनायकम । भारतीवृनिवहुलं उदात्तवचनान्वितम् । गर्भावमर्श मन्धिभ्यां शून्य प्रख्यातनाथकम् । एकाहूं विप्रलम्भाख्यरसप्रायं कवित्कचित्। यस्मिन्कुलाङ्गनापत्युः शौर्यवैयदिकान गुणान्। पखीनामझोवक्ति तानुपालभतेऽथ वा। विप्रलब्धा च तेनैव यदि तत्सङ्गमाया । आसीना यत्र चरित प्रियामोग विभूषितम् । उत्कष्ठिता पठेद्वायेत्पाठयं वा गीतमेव वा। एवं विधं श्रीगदितं रामानन्दं यथाकृतम् । तव श्रीरिव दानवशत्रोयमिन्कुलाङ्गनापत्युः । वर्णयति शाँधैर्यप्रभृतिगुणान्प्रतस्सख्या पत्या च विप्रलब्धा गातव्ये ता क्रमादुपलभन्ते श्रीगदितमितिमनीषिभिरुद्दाहृतैौऽसै पदामिनयः । ३॥ एकाङ्के भारतीप्रायं स्यातनायकनायिकम । यत्रासने तनोति रुी कारणं गानपातोः ।। गर्भावमसन्धिभ्यां शून्यं स्यातोदातनायकम्। एतच्छीगदितं प्राह भरतो मुनिमनमः ।। अव पक्षाभिनयः पदार्थाभिनयः । तद्विलक्षणो वाक्यार्था नगणेो लद्वयं बिन्दुद्वितयं च गुरुर्लधुः ६८० शुभ मः श्रीनन्दनः-देशीताल अपौ श्रीनन्दने प्रेोक्तो। 5।। 5 श्रीमणिः-मेलरागः (लाङ्गीमेलजन्यः) (छा) . स रि ग प ६ - स. ( अव) स नि ध प गा रि - स लद्वयं दचतुष्कं तु श्रीमण्ठे गद्वयं तथा। लद्वयं द्चतुष्कं स्यात् श्रीमण्ठे गद्वयं तथा । २ ० ० ० ऽ ऽ श्रीरङ्गः-प्रक्षन्धः (पञ्चभङ्गीभेदः प्रस्तारेण स्बरादीनां यदि प्रान्ते पदादिकाः। तुर्भिस्तालरागै: स्याश्च्छूीरङ्गोऽन्ते पदान्वितः। ... -देशीताल श्रीरङ्गताले िवज्ञेया लघुनी गलपाः क्रमात्। . श्रीरङ्गः सगणेो लपौ । नी पा गा सा री मा धा सा श्रीरङ्गोहिसप्ताङ्गहराः-देशीताल श्रीरोहिसाब्रहरणाख्ये तु तालकै पुतो गुरुः पुतो इख पुतो वक्रः पुतैौ गुरुः। ऽ ऽ ऽ । ऽ ऽ ऽ ऽ ऽ श्रीरङ्गमष्ठः-ताल सगणो लघुदीप्तश्च श्रीरङ्गो मण्ठो भवेत्। ऽ । ऽ . ग६

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/१०&oldid=99352" इत्यस्माद् प्रतिप्राप्तम्