पृष्ठम्:भरतकोशः-३.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुरूणि युश्च पादे तु सा श्येनी तु कृतौ यथा । सागरं समुद्रणं तो रह इव लघु गदिरभिभवदि। सागरं समुद्धारणात् रद्द इव लघुगतिरभिभवति व्यापारजः श्रमो नाम साक्ष्यन्नङ्गमात्मनः गुरुत्वं बलहानिं च कुर्वन्भाव उद्द्वतः । श्चमानुभवः-सङ्गीतशृङ्गाराङ्गम् वनविहारयाससूचकोऽबभ्थाविशेषः श्रमानुभवः। मोजः शुद्धावराटिका भाषा विधाषड्ज समन्विता । श्रमः - व्यभिचारिभावः शुश्वव्यायामसेवनादिभिः विभावैरुत्पद्यते । गास्रपरिमर्दन अमेो व्यायामनूनाध्यमैथुनादिनिथेयः शृणाति इति योऽङ्गानि स अमः परिकीर्तितः त्रिपताकः पुरोभागे चालितो रनिदर्शने । झण्ठस्थाने सूचिहस्तः चक्राकार च चलेित रातिश्रमापनेोदाय दर्शयन्ति मनीषिण. ॥ चतुरश्रपताकौ द्वौं पुरो भागे त्वधोमुखम्। चालितौ शृतभाषेऽपि दीयन्ति भनीषिणः । पताक: पार्श्वभागे तु चलिो गमनार्थके ।। भ धादेशाब्देन भारवाहनादयः कन्दुकादिक्रीडाविशेषाश् गृह्यन्ते।

  1. |

भप्रशा ६७८ श्रवणगतिम्--(कामवर्धिनीमेलजन्य:) ( अI ) स रि ग म प ध स ( अब ) स नि ध प' म ग रि स श्रवणमलुिका-मेलरागः (हनुमतोडामेलजन्य ( आ । ) ( अव) स ग म प ध नि स स नि ध प म ग रेि स मयूहस्तस्य कम्पनेन कर्तव्यः। श्रवणाहस्तः (श्रवणा आराकृतिन्त्रीणि) ययूरो मोजितस्तूर्ध रेचेितश्श्रवणार्थके गान्धारस्य द्वितीया श्रुतिः । हनुमन्भतेऽष्टादशैव श्रुतयः। श्रान्ता-दृष्टिः सशैथिल्याश्चितपुटा क्षामा पतितारका । श्रान्ता दृष्टिः प्रकर्तव्या श्रमाभिनयकर्मणि । श्रामेति क्षामत्वमविकासिता इति शारदातनयः। परिम्लानपुटा क्षामा न क्षमा दूरदर्शने। श्रान्ता दृष्टिरियं खेटे श्रभेऽपि च निरूप्यते । श्रावकः.४बनिभेदः दूरस्थः श्रूयते यस्तु वृन्दमध्यस्थितोऽपि वा माधुर्यादिगुणोपेतः श्रावकोऽसौ ध्वनिर्वरः । श्रावकत्वम्-वंशेफूत्कारगुणः सुदुर शृथते यस्तु स श्रादक इष्यते । दूरतः श्रूयते यस्तु ब्रोऽविछिन्नत्कृतिः । नं तु आवकमित्याह कर्णाटकुलभू पण

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/८&oldid=99350" इत्यस्माद् प्रतिप्राप्तम्