पृष्ठम्:भरतकोशः-३.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चतालान्तरं तिर्यकू प्रसारस्यन्दिता मता । स्राएं शरीरमलसं यत्र स्रस्तमुक्तौ करावपि । श्रान्ता दृष्टिश्च तत्स्थानं स्रस्तोलासमुदीरितम् । स्रस्तयोििनयोगः:स्यान्मदे दुखे श्रमे तथा इसौं स्रस्तौ षिमुक्तौ च स्थानं स्रसालसै मतम् । व्याधिमूछमद्ग्लानिहनिभीषुि तन्मतम् । कुम्भः शरीरभलसं यत्र स्रस्तमुक्तौ करावपि श्रान्ता दृष्टिश्च तत्थानं स्रस्तीलासमुदीरितम् । मः अधोगतो भवेत्कन्धः स्रस्त इत्यभिधीयते । श्रमे मदे च मूर्छयां दुःखे स्रस्तः प्रयुज्यते यथा मन्दानिलाधाताञ्चलदीपशिखा तथा । चलेयुर्यत्र गात्राणि सा झुवा परिकीर्तिता। खवाद्याद्री)गीतमाश्रित्य पूर्वोक्तनियमान्वितः। करोति नाढयाभिनयै खगीतो वाविके भतः॥ नः ७५२ भन्नः वेमः सोमेरः ।

। स्यः सरः चतुर्थतन्ठया संभूतः शुद्धेोऽयं मन्द्रपञ्चम द्वितीयायां सारिकायां स्वयंभूरिति कथ्यते । तस्माद्दितीयसार्धा ये जावास्सर्वेऽपि ते स्वर । द्वितीयसर्या जातत्य सन्ध्या चवि िद्वतीयया। अनुम्न्द्रस्य शुद्धस्य निषाद्स्य प्रमाणछ । चतुर्थसार्या सञ्जाते तन्ध्या चापि तुरीयया। मन्द्रे शुद्धनिषादाख्ये सत्रमाणे कृते सति !! चतुर्थस्रायः सञ्जाताः स्तरात्सर्वे स्वयंभुव प्रमाणयुक्ताः केनापि न शक्याः कर्तुमन्यथा । तुरीयसार्या तन्ध्या तु सञ्जातस्य द्वितीयया. च्युतषड्जनिषादस्य चालुमन्द्रप्रमाणतः घष्ठसार्या तन्खिकया चतुथ्य जनिते खरे । च्युतषड्जनिषादाख्ये मन्द्रे मामयुते कृते । धष्टसार्या समुत्पन्नाः खरास्सर्वे स्वयंभुवः । पञ्चम्यां सारिकायां तु षङ्जमध्यमसंभवात् । तज्ज्ञानां प्रविभागाश्च ते सर्वे स्युस्वयंभुवः। पञ्चम्यां सारिकायां तु तन्त्र्या जातस्य तुया ।। मन्द्रस्य कैशिकाख्यस्य निषाद्स्य प्रमाणत । तृतीयायां सारिकायां जाते तन्न्या द्वितीयया । अनुमन्द्रे कैशिकाख्ये निषादे मानसंयुते । कृते सति तदुद्भताः खरास्सर्वे स्वयंभुट्टः । वृतीयायां सारेिकायां सञ्जातस्य तुरीयया । तन्त्र्या मन्द्रस्वं शुद्धस्य धवतस्य प्रमाणतः ।। आद्यसार्या समुद्धृते तन्या चापि द्वितीयया । अनुमन्द्राभिधे शुद्धे धैवते भानयोधिनि कृते सति समुत्पन्नाः सर्वे प्रामाणिकाः स्वराः । । स्वयंभुवो नाम स्वराः लोहमयीष्वेव तन्त्रीषु जायन्त इति मन्यन्ते । स्नायुमयीयु नोत्पद्यन्ते । स्नायुमयी तन्त्रीलक्षणकौरः मशोकः | प्राचीनैर्मतङ्गादिभिः स्वयंभूस्वरोद्रमनं नोक्तम्। किञ्च स्वभुवः सपमाः नियतश्रुतयोऽपि कल्पिता नो तु। वच्मि स्फुटमिह हेतुं सारीतन्त्र्योर्विनाश्रेषम् । अपरस्तुरीय तन्द्रयां द्वितीयसाध्र्वमणुरवास्ति समः। तन्मन्द्रपः स्वयंभूर्भध्वे च समध्यमौ स्वभुवौ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/८४&oldid=99426" इत्यस्माद् प्रतिप्राप्तम्