पृष्ठम्:भरतकोशः-३.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वजनुिस्खलिझता इक्षिणस्तद्संचरः प्राप्तवानन्यपादस्य पार्श्व संश्रयते यक् । वामः पातु विश्लिष्य स्वकीयं पार्श्वभश्नुते । स्मितावत तदा चारी कथिता नृत्ववेदिभिः।। व्याधवगुरिकाधा सुष्किादि भटदर्शनमात्रेण । गन्तुमशक्तीनां भृगपक्षिणां कातर्य स्थिरस्तम्भः । "" स्थिरहतः-अङ्गहार निकुट्टकोरुद्धतस्वस्तिकाक्षिप्तकनितम्बकरिष्टस्तकीछेिन्नाख्यानां करणानां क्रमात्प्रयोगे स्थिरहस्ताख्याङ्गारः । आविभूय तिरोभूय रसमध्ये कचिद्रसाः । आपादयन्ति प्रथने स्थैर्यं चेति स्थिरः स्मृतः । गुरुयुग्मं भवेत्तत्र इतिपादं चतुर्वपि। विलम्बितलयः प्रोक्तो रागस्थानसमन्वित । (अ) (अ) स नि व ए म द रेि स स्थूलहस्तः-हस्तपाट आदौ कृतोथ्र्वघातैौ द्वै पटहस्य पुटद्वयम्। वाद्यते तलहस्तेन थूलहस्तो भवेद्यदा। धर्मार्थकामसैयुक्ताच्छुभाशुभसमन्वितात्। ... । ७५७ नान्यः स्वरुथालेऽपि यः श्रव्यः स्निग्धो ध्वनिरसैौ मतः। विग्धता-फूत्कारगुण क्षिश्धमधुसूदनरासावलय मालवश्रीः स्मृतो रागस्तालो निस्सारुसंज्ञकः । वोग्गेयकारनामाङ्कात्पद्तस्तेनसन्ततिः । ततः पाटाः पदानि स्युः पञ्चषाणि रसोऽत्र च शृङ्गारो वासुदेवस्य क्रीडनं शसकादिभेि । छन्दोऽपि रासको ज्ञेयं स्वेच्छयाविष्कृतं भवेत्। निग्धमधुसूदनेोऽयं रासावलयनामकः। प्रबन्धः पृथिवीभर्ता प्रवन्धः प्रीतये हरे ॥ कुम्भः वस्तुसिद्धिं प्रतिप्राहुरुदूतां कारणैः स्वकैः । सुखावहां च तत्सिद्वौ स्नेहाख्यामात्मविक्रियाम् उछुसत्पक्ष्मताराभ्र स्फीतमित्यभिधीयते स्फुटसू-वीणावादने गुण पद्मपलपतद्वषबिन्दुवद्यख घातलम् तत्कुटं गदितं वादं श्रोतृचितमुखावहम् । स्फुरिका-पादपाटः पुरस्सँमाभ्यां पादाभ्यां सरणं त्फुरिका भवेत् । कैश्चिद्याश्चरणयोरङ्गुलीपृष्ठभागतः। पुरः पश्चात्पार्श्वयोर्वा गतेिरुक्ताऽथवा स्थिति ॥ स्फुरितः-वादनम् (वामहस्तव्यापारः) सुफुरिते कम्पिता तन्त्रीः पृष्ठलमेव सारणाः । ---वीणायां वामहस्तव्यापारः तन्त्रिकापृष्ठसंश्लिष्टा सारणा यत्र कम्पते । तदा स्फुरित इयुक्तो विस्फुरन्मतिशलिना कुम्भः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/८२&oldid=99424" इत्यस्माद् प्रतिप्राप्तम्