पृष्ठम्:भरतकोशः-३.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थायिभावा हुल्यपाणिपादोद्रशारीरः समानाङ्कप्रत्यङ्गा अवि पुरुषः कुल - चान्येऽल्पबुद्धयस्तेषामेवानुचरा अवन्ति । तथा विभावानु भावव्यभिचारिणः स्थाविभावानुयाश्रिता भवन्ति । बह्वाक्षयत्वा त्वभूितैः स्थायिो भावः । तद्वत्थानीयपुरुषगुणभूता अन्ये भावाः तान् गुणतयाश्रयन्ते। परिजनभूता व्यभिचारिणः ७४९ स्वा एक एव स्वरो यस्तु स्थित्वा त्थित्वा पुनःपुनः । प्रयुज्यते स तु स्थायी पाठेय कुम्भ यथान्नराणां नृपतिः शिष्याणां च यथा गुरुः एवं हि सर्वभावानां भावः स्थायौ न झाजिकत् स्थाभावा स्थाय्यादिभिश्चतुर्थोऽसौ वर्णो गानक्रिया मंत भावयन्ति वित्तवृत्तय एवालौकिका दाविकाद्यभिनयप्रक्रिया रूढतया स्वात्मानं लौकिकद्शायासनालाद्यमप्यास्वायं कुर्वन्ति । । । एक एव स्वरोयस्तु स्थित्वा स्थित्वा पुनःपुनः । प्रयुञ्ज्यते स तु स्थायी यद्वा भावयन्ति व्याप्नुवन्ति सामाजिकानां मन इति भावाः । स्थायिनो ध्यभिचारिणश्च । तत्र स्थायेित्बमेतावतामेव । जात स्था एव हि जन्तुरियतीभिसंविद्भिः परीतो भवति। तथाहि-दुःख- स्थित्वा स्थित्वा खरा यस्मिन् एक एव श्रयुज्यते द्वेषी सुखास्वादनलालसः। सर्वोरिरंसया व्याप्तः स्वात्मन्युत्कर्ष- तादृशं गानमुदितै स्थायीवर्णो मनीषिभिः॥ मानीतया परमुपहसतेि ! उत्कर्षांपायशङ्कया शोचति। विनि पाताद्विभेति ! किञ्चिद्युक्ततयाऽभिमन्यमानो जुगुप्सते । ततश्च स्थावरस्तम्भः परकर्तव्यवैचित्र्यदर्शनाद्विसयते । किश्विजिहासुस्तत्र वैराग्या स्वरथानं विहाय वायुवेगाद्चलत्ववर्जितानां । सौधामादिषु प्रश्मै भजते । न क्षेतचित्रवृत्तिवासनाशून्यः प्राणीभवन्ति । स्थापितानां तरुलतानां निश्चलत्वै स्थावरस्तम्भः । केवलं कस्यचित्काचिदधिका भवति चेित्तष्ठतिः काविदूना, कस्यचिदुचितविषयनियन्त्रिता । कस्यचिदन्यथा। तत्काचिदेव पुरुषार्थोपयोगिनीत्युपदेश्या । हेमचन्द्र स्थायिरसयोभेदः ननुशङ्ककादिभिरभ्यधीयत स्थाय्येव विभावादिप्रत्याग्यो रस्य भानत्वाद्रस इच्यत इति । एवं हि लौकिकेऽपि किं न रसः इष्टा प्रफुला अधुरा सेरताराभिकाङ्किणी। निधेयं कविता ष्टिः रतिभावसमाश्रया। असतोऽपि हि यन्न रसनीयता स्यात्तत्र वस्तुसतः कथं न भविष्यति । तेन स्थायेिप्रतीतिरनुमितिरूपा वाच्या न रसः। अत एव स्त्रे स्थायिग्रहणं न कृतम्। वत्प्रत्युत शाल्यभूतं स्यात्। स्मितारा साभिलाषेक्षिप्तधूर्वा विकासिनी केवलमौचित्यादेवमुच्यते स्थावी रसीभूत इति। औचित्यं तु कटाक्षिणी सहर्वा सा दृष्टिः स्निग्धोदिता बुधैः । तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगि दक्षेपः केचिदुभयोधैवेोराहुर्मनीषिणः ॥ तया विभावादित्वावलम्बनात् । तर्हि लौकिकवितत्यनुमाने या रसता । तेनालौकिकचमत्कारात्मा रसास्वादः स्मृत्यनुमान- | यितम्-गीताङ्गम् लौकिकस्वसंवेदनविलक्षण एव । नाव लौकिकप्रत्यक्षादिप्रमाण : | स्थाग्विर्णपदोपेतं यश्रतालोद्भवं यथा-सः सामयाजुरक् व्यापारः । किञ्च लौकिकविभावादिसंयोगबलोपनतैवेयं चर्वण । | वसु वरिपठितदिव्यमूर्ति सा च प्रत्यक्षानुमानागमेोपमानादि लौकिकप्रमाणजनितत्याव बोधत: तथा योऽिप्रत्यक्षजतटस्थपरसंवितिज्ञानात्मकलवैषयेिको परागशशून्यशुद्धपरयोगितत्वानन्दैकधनानुभावाख विशिष्यते। दूरीभूतेऽपि विषये स्थितं यत्तत्थितं भवेत् । अत एव विभावादयो न निष्पत्तिहेतवो रसस्य । तद्वेधावग मेऽपि रससंभवप्रसङ्गात्। . अलौकिक एवायं चर्वणोपयोगी तत्थितं यत् विषये दुरेष्यन्ततेि स्थिते। विभावादिव्यापारः । अभिनव न्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/८१&oldid=99423" इत्यस्माद् प्रतिप्राप्तम्