पृष्ठम्:भरतकोशः-३.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वस्थ विष्कम्भितं छान्तभुत्कटं च भालसम्। स्रस्तालसं जानुगतं भुक्तजॉनु विमुक्तकम् । एवं नवेपविष्टस्य स्थानान्यूचे भुनिस्स्वयम्। समाकुञ्चितं चैव प्रसारितविवर्तिते। नतमुद्वहितं चेति युः सुप्तस्थानकानि षट् । षट्पुसां सप्त नारीणां व्युतराविंशतियोः। इथानान्युपविष्टस्य नव सुप्तस्य षट् क्रमात्। एवं युििलेतान्येकपञ्चाशदखिलान्यपि । वैष्णवै समपादं च पुनरुतेन युज्यते देशीये द्वितयं नोचुः तन्नयनोहरम् वैष्णवं समपादं च देशस्थानेषु यस्थितम् । स्रीपुंसयोस्तत्समानं मार्गस्थानस्थितं पुनः। पुंसामेवेति युतैव पुनरुक्तिव्यैवस्थितेः । विनियोगवती नैते विनियुते तु ते उभे भिन्न तयेर्लक्ष्म वेति कथनं पुनरर्थवत् । सर्वेषां लक्षणं वच्मि विप्रदासो विदां वरः ।। झीणेि स्थानानि । कन्दादू चरन् प्राणः ततश्चाने ध्वनिं दधत्। हृत्कण्ठमूर्धसंज्ञानेि त्रीणि स्थानानि तस्य च । द्वाविंशतिप्रकारेणैककस्य युर्भिधावशात्। षट्षष्टिस्थानकान्येवं कैश्चिदुक्तानि येोगतः ॥ द्वाविंशतिविधो मन्द्रो नादः सञ्जायते हृदि । यथोत्तरमसौ ताः पूर्वपूर्वाभिकाङ्कया। ध्वनिः सञ्जायते देहे वीणायां तद्विपर्ययात् । स एव द्विगुणे मध्यः कण्ठस्थाने यथाक्रमम्। स एवं मस्तके वारः स्यान्मध्यादिगुणः क्रमात् ॥ ल्यानवराटिकाचोप षड्जैरेव विभूषिता 9४८ स्था न धृत्ताभियोरन्ते सा प्रोक्ता स्थापना बुधैः । रम् सूतिभुछाकलापेन सूत्रेणैकक्ष वस्तुनः क्रियते सूचना नाट्ये या सा प्रस्तालना स्मृता धारिपाथैकसंयुक्तो दा विदूषकसंयुतः सूत्रधारो वा सूरधारगुणाकृश्रिन्थो वा नान्द्यन्ते स्र प्रविश्व कुत्वा प्रथमं पात्रै प्रवेशयेत् । तदामुखं भजेन्। स्थापनायां तु केवलं वस्तुसूचनान्तरं पत्रवेशः । यथा-भासनाटकेषु। तिसंभोगकुशला प्रतिपक्षेभ्थसूयिका । दक्षा स्फुटा ह्यदाता च गन्धमाल्योज्वला तथा नृपतिच्छन्द्वृत्तां च सर्वत्रेष्य विवर्जिता । उपस्थित चाप्रमत्ता त्यक्तालस्या ह्यनिष्ठरा। शान्यामान्यविशेषक्षा स्थायिनी संप्रकीर्तिता ।। यदि काव्यार्थ संश्रितैर्विभावानुभावव्यञ्जितैः एकोनपञ्चाश् द्भावैस्सामान्यगुणयोगे. नाभिनिष्पद्यन्ते रसांस्तत्कथं स्थायिन एव भावाः रसत्वमाप्नुवन्ति । उच्यते यथाहि समानलक्षणाः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/८०&oldid=99422" इत्यस्माद् प्रतिप्राप्तम्