पृष्ठम्:भरतकोशः-३.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सैौराष्ट्रगूर्जरी इयमेव विकल्पाढथा सौराष्ट्रीगूर्जरीमता। मतङ्कस्य मत भाषा योक्ता मालवपञ्चमे ौराष्ट्रिका तदङ्गं स्यात् पन्यासांश च षाडवा । ख्याता सौरराष्टिका लोके ऋषभेण विवर्जिता ।। सौराष्ट्री-मेलकर्ता रागः (मालवगौजन्यः) पूर्णा सैौराष्ट्रका षड्जलयेण समुपाश्रिता। कैर्गीयते सायं कवित्पत्रयभूषिता । बैठवति च निषादे पञ्चमे प्राप्तलोपे। रंग सषड्जांशग्रहन्थासा निषाङ्गेन च वर्जित । मध्यमेन िवहीना स्यात् सराष्ट्री नित्कम्पिता । सोमेशरः भवति भुवनरम्या हन्त सौराष्ट्रिकाख्या । सरिगमधनिशब्दैर्मध्धतरा मन्द्रमध्यमरबा । बलवनिषादयुक्ता सौराष्ट्री भवति पञ्चमेन विना । अंशन्यासग्रहबहुलसत्पञ्चमा तारस्थानप्रथितसगधा मन्द्रमध्यध्वमी च । सौराष्ट्रीं स्याद्वषअरहिता घट्वरत्वैकगभ्या हीनाक्षिर्गमकनिचयैरन्विता पञ्चमांशा । जगदेक: धतारमन्द्रा पबहुसराष्ट्रीरिपवर्जिता । धड्जन्यासमठ्ठांशा च शुद्धनट्टभिधीयते । कः न्य: रिषर्भावहीना भवति पञ्चमगीत्युत्कटा च सौराष्ट्री। पञ्चमजनितल्याप्ता षट्खरगमकैश्ध संयुक्ता ॥ कश्यपः मन्द्रां सपभूयेष्ठ न्यासांशभहपञ्चमाम्। अरिं तारसगधां च सौराष्ट्रीमपरे विदुः । ३५ः ५9४४ ततःपरं स्यात्सौराष्ट्री जातामालवपञ्चमात् । न्यासांशपञ्चमात्यक्तरिर्षभ वाडवा भवेत् । गूलैर्येव रिकम्पाढया सौराष्टीगूर्जरी भबेन्। सैौराष्ट्रीगूर्णरी-प्रथमराग महाराष्ट्र च सौराष्ट्रगूर्जरी विबुधैर्मत । परिपूर्णा भवेदेषर्षभकम्पन संयुना सौराष्ट्रीगूर्जरी प्रोक्ता रिषभाद्या ह्यपाङ्गिका शृषभे कम्पिता पूर्णा सौराष्ट्रीगूर्जरी भवेत्। मध्यकम्पितपूर्णा च सर्वेष्वन्येषु ताडिता । सैौराष्ट्रीरागध्यानम् मदालसविलोचनां मधुरवेणुनादाचितां पुरस्थितरसाधनां जलज्जमण्टपाषासिनीम् । गुडासवघटाञ्चितप्रतिनिवेशिनीं सर्वदा भजामि हृद्यांबुजे सुवसनां च सौराष्ट्रिकाम् । झियान्तिकं यौति विलोलबहु उरः समुन्नतं यत्र कूर्परांसशेिरश्समम् । कटीजानुसमासत्रं गात्रं तत्सौष्ठवं मतम्। अङ्गस्य स्थानविश्रान्तं सन्नमित्यभिधीयते । अचलथितिसंयुतं निषण्णमिति कीर्यते । सौष्ठवाङ्गमनस्युक्मचैचलभक्षुकुब्जकम् तलपादं च तत्कार्य नृतिरुत्तममध्यमैः । हमीर रासागर

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/७६&oldid=99418" इत्यस्माद् प्रतिप्राप्तम्