पृष्ठम्:भरतकोशः-३.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देशीलास्याङ्गम् यत्पुरा दर्शितं मार्गे स्थानके वैष्णवामिथे तदेव सैौष्ठवं ज्ञेयं विशेषस्त्वत्र कथ्यते । सौष्ठवे खर्वता त्रेधा नर्तक्या अङ्गलैजैि:: चतुर्भिरष्टभिर्यद्वा तथा द्वादृशमिश्य जानुवणयोर्नत्वा कार्या देशानुसारतः नृते शोभां न युष्णाति खर्वत्वं चेत्यतोऽधिकम् ॥ मेिडग्रन्थे लिखितमस्ति । स च ग्रन्थोऽदृष्टपूर्व । स्कन्दोऽथ राद्दृतौ गुरु चेति प्रकीर्तितः। यन्न स्कन्धानतम्--शिर स्कन्धानतं तदाख्यानं स्कन्धे यन्निहितं शिरः । न्निद्रामदमूर्छसु चिन्तायां च प्रबुज्यते । लोलेितावुच्छूितैौ स्रस्तावेकोौ कर्णलमको नप्रैव व्यक्तलक्ष्मागौ स्कन्धौ पविधौ स्मृतै। कुब्भः उङ्कितस्वस्थ एकान्तस्संलो लेोल एव च स्कन्धः पञ्चविधः प्रोक्तो नृते नाये च कोविदैः ॥ स्खलतिः-ध्रुवावृत्तम् (चतुर्दशक्षरवृत्तम्) पञ्चत्वादैौ यत्र गुरूण्यष्टपलवोः पान्ये ज्ञेयं दीर्घकृतं चेद्भवति सदा । शर्येतच्छन्दसि नित्यं मयविहेिता नान्ना भूतलतन्चीस्खलितगतिः इयं नवमालेति, भूतलतन्ीत्यप्युच्यते। उत्तमानां चत्पुटद्वयं चाचपुटोमाठवकैशिके। तारामध्ये मेह विमुक्तो विमलकरे। गा। टुमभ भरतः नन्वः ७४५ स्खलितः-क्र्गालङ्कारः (सञ्चारो) आधं कृतीयं तदनु द्वितीयं द्विसुर्यकं किञ्च ततो द्वितीय । तृतीयमा च पुनश्च गायेदष्टस्वरासौ प्रथमा कलेष्टा ॥ द्वितीयदुयौं सु तत्तृतीयं तं पञ्चमं द्विध तृतीयधुर्यो। गावेद्दितीयं च यदा द्वितीया कलेयमष्टख्रमेछनेन । तैयमादावपि पञ्चमं च तु पुनः षष्ठभनन्तरं द्वैिः॥ तुर्थे पुन: पञ्चमकं तृतीयं भवेत्कलाष्टस्वरयुत्कृतीयम्। गायेद्यदेयं तु कलाचतुर्थी तं पञ्चमै सप्तमषष्टकौ च । एवं विधः पञ्चकलाश्च यत्रालङ्कारए स्खलिताभिधानः॥ सगरिम, मरिगस, रिगमप पगमरि, गपभध धमण, मधपनि निपमैम, एनिधस सधनिप । वंशे फूत्कारगुण स्वस्थानस्खलितादुक्तः स्खलितः । वादनम् (उभयहस्तव्यापारः, उत्क्षिप्तया सारणाया वामतन्त्रीं दूतं यदा । निहन्ति कर्तरीतुल्यो दक्षिण: स्खलितस्तथा । वीणाथामुभयहस्तव्यापार इन्ति वामकरस्तन्त्रीं क्षिप्रमुत्क्षिप्य कन्निकाम्। कर्तरी दक्षिण: पाणिः यन्नासौस्खलितो भवेत् ॥ निष्क्रान्तो योऽतिदुःखेन स्खलितोऽसौ समीरणः । भवेद्दशायामान्तायां व्याधौ प्रवसितेषु च। अन्यावस्थासु सव्याधेः प्रवाझे विनिमयेऽपि स्वस्थानस्खलेितादुक्त स्खलेित स्खलितम्-करणम् गमनागमने डोला पावत्पादं समाचरेत्। एवमङ्गन्तरं यत्र स्खलितं दुरातम्॥ भः ज्यावः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/७७&oldid=99419" इत्यस्माद् प्रतिप्राप्तम्