पृष्ठम्:भरतकोशः-३.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सौभाग्यकृन्-ानः षड्जप्रामे रिपहीनौडुवः । नि ध म ग स. भूयिष्ठ तेज एवद्धिंबहुलाभिदूकरम्। चक्षुरानन्दजननं तत्सौम्यमिति कथ्यते । सौम्यमनोहरी-मेलरागः (नटभैरवीमेलजन्य) ( अव) स म ग रिं स नि ध स म द्वै पञ्चमात्रिकौ द्वे चतुर्मात्रिकौ ल: गः । मन्द्रर्षभद्वितीया श्रति । पण्डितमण्डली सौवर्णः तान् षड्जग्रामे नारदीयतानः। ध स रेि म प ? सौवीरः-राग षड्जांशन्याससंयुक्तः षडूजमध्यमया कृतः। स्वल्पौ निषाद्गान्धारौ सौवीरः काकलीयुतः । षड्जमध्यमया जात्य सृष्टस्सौवीर उच्यते । षडूजप्रहांशरस्वल्पत्वं स्याद्भान्धारनिषादयोः। निपादे काकलीयुक्तः पूर्णरसौवीर इष्यते । सौवीरकः-राग न्यासांशविस्फुरत्षड्जः स्वल्पगान्धारसम: ड्जोक्तमूर्छनांतानश्रुतिसन्तानसुन्दर षड्जमध्यासमुद्भतः श्रृङ्गारे स्मरदैवतः । जितसौवीरवीरेण सौवीरक उदीरितः । ड्जन्यासांशसंयुक्तः करणं षड्जमध्यमा सौवीरकस्य गान्धारो निधाद्वापि दुर्बलः । इ:ि नन्थः ७४३ | सौवीरं-मेलरागः (सुझ्णङ्गीमेलजन्यः) ( आ ) स रि ग रि म प ध नि क्ष (अव) स लि प ध स ग रिं स सैौवीरी-भाषाराग सौवीरसंभवा षड्जप्रइन्यासाल्पमध्यभा । सौवीरी गीयते भाषा मथो धियोरपि । संवादशालिनी तद्भः भूयसी वाद्यमेव च । --मूना (मध्यमग्रामे प्रथमा भूना) (आ) भ ए ध नि स रि ग { अव) गा रि स नि ध ए । –मूछना (सुभद्राग्रामे चतुर्थी मूर्छना) सौवीरी मूर्छना नाम जायते मध्यमूर्छनात्। . प्रामे सुभद्रसंज्ञे तु प्रवासे गीयते बुधै । भध्यमस्वरमूछेना । षड्जआमे निगद्दीनौडुवः स ध प म रि सैौराष्ट्रः-मेलरागः (मालवौलमेलोऽयं रागः) सौराष्ट्रराग आरोहे निषादस्वरवर्जनम् चैवते श्रुतियुक्तत्वं ततष्षावपूर्णकः । अक्ष धैवतश्चतुःश्रुतिः। —मेलरागः (सूर्यकान्तमेलोऽयं रागः) ( आ ) स रेि म ग म प ध नि स (अव) स ध प म ग रिस अथ सौराष्ट्रपूर्वा तु गुर्जरी कल्पितर्षभा स्क्रसप्तकसंपूर्ण कथिता रागवेदिभिः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/७५&oldid=99417" इत्यस्माद् प्रतिप्राप्तम्