पृष्ठम्:भरतकोशः-३.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विजानां विदुषां दारिदूथापहारीति असकृदुक्तम् । अस्य पितां अगद्देव: । सः सिन्धुदेशाधीशं समरे जिगायेति ज्ञायते । मगणेो नगणप्रैव द्रुतौ हखो गुरुः पुतः अक्तः श्रीसोमराजेन तालोऽयं सेभवलभः । प्रन्धः स्वरास्सप्ताङ्गपाटाश्च आलिनी छन्दमा परम् । सेोमवलअतालश्ध त्रितालस्तोभको अपि । गातृनेतृप्रधुन्धानामाभोगे नाम सूत्रिणेि। सेोमवलअसंज्ञे स्यात्प्रबन्धे बन्धहारिणि । सोविलासितः-मेलरागः (चक्रवाकमेलबन्थः) (आ) स रेि ग म ध नेि स (अव) स नि ध प म ग स क्षीरागमेलसंभूता सोरठी रिख्रोद्वहा। पञ्चंमाहुंफेिोपेता रिपर्यन्तं पुनस्तथा। सडुफित। मपर्यन्तम्प्रस्थान्षड्जगा। सोमेश्वर अभिलषितार्थचिन्तामणिकारः । त्रिभुवनमलस्य पुत्रः । अनेन विक्रमाङ्काभ्युदय इतेि त्रिभुवनमलदेवचरितं वर्णितम् । | अयं नाट्यसङ्गीतयोः महाप्रमाणिक इति अनेक प्रन्थकारवचनै ह्याते! कुण्डलीनृत्तस्य काङ्केन्निरूपं नृत्तविशेषं स्वयमेय निमय लोकं गोण्डलीनाम्रा प्रकटितमिति ज्यायसेनापतिना उक्तम् । कल्याणनगरी अस्य राजधानी। कालः झै.प. 1127 118 । अर्य देशचरित्रे भूलोकमल इति नाझा प्रसिद्ध । सोम्पटः-प्रबन्ध सेम्पटाख्येन तालेन छन्दसाऽपि च दीयते। प्रत्या ७४२ १ग राजः सोरठीरागाध्यानम् सैौराष्ठिकेति नामान्तर । पीनोन्नतस्तनमोहरहारवली कर्णोत्पलभ्रमरनादवेिदमचित्ता । याति प्रियान्तिकभथ भूत्थबाहुवली सौराष्टिकामरवधूललिताङ्गयष्टिः । सुखप्रयोज्ये यच्छब्दैर्युक्त सुशिष्टसन्धिभिः सुकुमारार्थसंयुक्त सैौकुमार्य तदुच्यते । कचेित्पदस्य स्वयं पारुष्यं भवति । कचित्संहिता। तदुभय रहितत्वं सौकुमार्य शब्दगुणः। परुषेऽपि चार्थे सुकुमारेणार्थेन या सम्पत्तिः तदर्थगुणः सै कुमार्यमपारुष्यरूपम् । अजरठत्वं सौकुमार्यम् । एदैर्भूदुभिराकीर्ण सुकुमारमिहो अकठोराक्षरन्यासः सौकुमार्यमुदाङ्कतम् । सौकुमार्यम्-क्शं फूत्कारगुण सौकुमार्य कोमलता ! सँौत्रामणिः-तानः ग रि म ध प स सौदाभिनी-मेलाग रिधौ-च कौमलौ स्यातावतितीव्रतमश्च गः । मश्च तीव्रतरो यत्र निषादस्तीव्रसंज्ञकः । सैौदामिन्यां तु गान्धारः स्वरोद्रोहः सतां मतः ॥ सौन्दरम्--शिर ऊध्र्वाधोमुखविन्यासात्पश्चाद्भागे तु चालनात्। सौन्दराख्यं शिरः प्रोक्तं सर्वनाट्ये प्रशास्यते । दामोदरः वयोऽवस्थादिसंभूतमैज्वल्यं रामणीयक्रम् । भूषणालेपनाद्यत्र शोभां सौन्दर्यमिष्यते । सर्वेश्वर

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/७४&oldid=99416" इत्यस्माद् प्रतिप्राप्तम्