पृष्ठम्:भरतकोशः-३.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञधभङ्गल इत्यन्यः सोमवल्लभ एव च। सोमकीर्तिः क्रमेणैते वसन्तादिषु सप्तसु । सोमकीर्तिप्रबन्धेऽयं गीयमानो यथाविधि । नेतुः श्रोतुश्च गातुश्च जायन्ते सर्वसंपदः । नाट्यचूडामणेिकर्ता । काल निगेोत्कटश्च पूर्णश्च सोमरागोऽभिधीयते । श्रीरागाङ्गं भवेवासै। चीरे च विनियुज्यते ॥ अंशन्यासग्रहधृतषड्जः पूर्णस्य षड्रजिकाजात यस्तारमन्द्रमध्यो गनिषङ्कजः सोमरागोऽसौ । अंशे न्यासे अहे इडूज: मध्यमस्तारभन्द्रये भवेत्पञ्चसमः पूर्ण: सोनरागो निगोत्कटः। श्रीरागाङ्गं सोमराग: पूणों वा वीरसंश्रयः। सोमराजः नान्यः मतः सोमराजः निषादृर्षभगान्धारबहुषङ्जग्रहांशावान्। सोमरागो रसे वीरे तारं मध्यस्थमध्यमम्। षड्जे षाडूजी समुद्रतः सदा प्राः प्रगीयते । भट्टमाव षष्टयत्तरत्वतमेलान् शुद्धविकृतस्वरभेदप्राधान्येन प्रस्तारं कृत्वा जगाद । तेषु वयोविंशतिमेला एव गायकलेोके प्रचारे वर्तन्त इति तेषामेव लक्षणमवोचत्। गुखारीमेलः प्रथमः। सर्वे राः शुद्धः । रेवगुप्तिमेलो द्वितीयः। गोऽन्तरः। (औडुवः) सौ लुत्यौ । तृतीयस्सामवरालीमेलः काकली निषादः । शिष्टाश्शुद्धाः । चतुर्थस्तोडीमेल: । गस्साधारणः। निःकैशिकी शिष्टाश्शुद्धाः । नाद्रामक्री चतुर्थमेलः। गस्साधारणः । निः तुषङ्कजः । (सोमनाथेनाङ्गीकृतो विकृतनिषादभेदः) षष्ठ भैरव मेल:। गोऽन्यर: निकैशीकी । शिष्टादशुद्धाः। वसन्तमेल स्साप्तमः । गोऽन्तरः। काकळीनि. । शिष्टाशुद्धाः । वसन्त । भैरवी मैलेऽष्टम । । मृदुमध्य अयं मेदोऽपि सोमनाः कल्पितः) निकैशिक्तःि । पो लुमः । शिष्टः झुद्धाः ! झे मालवौलमेल:। गोमृदुमध्य:। निःमृदुषड्जः श्रीतिगौलमेल निशिकी । अन्य एकादशो नल आभीरनाट: । रिस्तीघ्रतर: । गात्साधारणः ।

रिः अन्य श गोमृदुमध्य: । मत्तोन्नतमः । भिदुषड्जः । अन्ये शुद्धः श्रीरान: पञ्चदशेो मेल: । रिस्तीवः । गल्झाश्रण: ! धत्तीव्र निकैशिकी। अन्ये शुद्धाः। कल्याणीमेल: षोडशः। रिस्तोन्नतः। गत्साधारण: । मोमृदुपञ्चमः! निदुषड्जः । अन्ये शुः काम्भोजीमेलस्सप्तदशः । रितीव्रत: । गोऽन्तर

५९ ॥ निदुषड्जः। अन्ये शुद्धः । रिधौ तीव्रतरौ सामन्त एकोनविंशो मेल: । रिश्तीत्रतः । गोऽन्क्षरः । छत्ती क्रमेो वर्णितः सोम्राग सोम्रागश्च रागाङ्गो निषादैः परियूरितः। मेलरागः (धेनुक्ल जन्य:) (आ) स ग म प नेि स शुद्धाः। देशाक्षीमेल एकविंशः । रितीव्रतभः । गो मृदुमध्यः। रिरतीव्रतम:। दो मृदुमध्यः । धत्तीव्रतमः । द्वैिदुषङ्कजः अन्ये शुद्धः सारङ्गमेलस्रयोविंशः रिश्तीब्रत्रः।गतीत्रतल मेो मृदुपञ्चमः । धरतीव्रतः। निर्मदुषड्जः। अन्ये शुह्नः सोमराजदवः सङ्गीतरत्रावलिकारः । । चापोत्कटवंशीयः क्षखिथः स्यात् । सौराष्ट्रदेशाधिपत्योः अजथपालमीमदेवयो र्वेत्राधिपतिरक्षी कला: कै. ए. 117 दाट्यवेदविरिञ्चिरिति बिरुद्मन् ि । अयै

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/७३&oldid=99415" इत्यस्माद् प्रतिप्राप्तम्