पृष्ठम्:भरतकोशः-३.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरतः परिो वामः पताकोऽन्यत्तु पाश्र्वतः इतेि ऽवाङनृत्ते सूडुलक्षणम्। स्थानकम् मन्दानिलवलद्दीपशिखेवाङ्गत्य चालनम् । छूपश्य्-देशीनृत्तम् किन्नरीतालसंयुतं तेनशध्देन नर्तनम् । या जिह्वालेढेि सूक्षां सा प्रोक्ता सृकानुगा रुषि । स्वदुभक्ष्ये चैव मन्ये ज्ञेया अभिनया अपि । सेनाग्रणीः-मेलरागः (सेनावतीमेलजः) (आ) म रेि ग म ध नेि - स शीलझान्सत्यसंपन्नः त्यक्तालस्यः प्रियं वदः । परभ्रविधेिश्च यात्राकालविशेषवेित् ॥ अर्थशास्त्रार्थतत्वज्ञो ह्यनुरक्तः कुलागतः । देशवित्कालविचैव भवेत्सेनापतिर्गुणैः । सेनारवः—मेलागः (नटभैरवीमेलजन्यः) (आ) स म ग म प ध नि स (अव) स नेि ध प म ग रेि स सैनवी-मेलकर्ता (रागः) स रि ० वा ० म ० प ध नि ० ० स वर्डिशायङ्गलायामा त्रिंशदङ्गलवेष्टना समाङ्गा सेलुका प्रोक्ता बीजदारुविनिर्मिता ॥ तर्जनी मात्रके कुर्याद्वलामण्डलके दृढे । उद्दली चर्मणानद्वादशाङ्गलविस्तृते श्ड्रन्त्रे रज्जुमेिर्बद्धे वामतन्त्री सुगर्भितम्। दामोदर ७३८ मव धिकारो दक्षिणे तुन्दे िझक्रारो वामवतूके। देवतानर्तने यस्यावादनं परिकीर्तित ।। सेलुका बीजवृक्षोत्था दैध्ये षट्त्रंशदङ्गला । परिधौ सन्निभा कायोविद्वद्भित्रिंशदङ्गल । समा दशाङ्गुले वन्ने मितवैकादशाङ्गुलैः । नद्वव्ये तद्दलीभ्यां तेऽधिकाभ्यामुहुलेन तु । सरन्ध्रषट्कं बिभ्राणा वक्तयोस्तत्र रज्जुभि । रन्ध्रक्षिप्तढं बध्वा वाद्यवादनकोविदैः । सेलुकावामवदने तन्त्रिकागर्भिते सति । वाद्या वामकरेण स्याद्दक्षिणे वदने तथा । दक्षिणेन सकोणेन विकारो वामवक्तग:। धिकारो दक्षिणे व मुख्यपाटविभूषिता। सैकतरञ्जनी-मेलरागः (कुलाभरणम्लजन्यः) (आ) स ग म प ध स (अव) स नि ध म ग रि स सैन्धवः-मेलराग शुद्धमेलोद्भवः पूर्णे धैवतादिकमूर्छनः। आरोहे गनेिवर्जस्याद्रागः सैन्धवनामकः । अन्नेडितस्रैर्युक्तः स्फुरितेन च शोभितः । शुद्धमेल इति । सर्वेश्वराः शुद्धा इत्यर्थः । आत्रेडितवर इति । अलङ्कारवेिशेषः। स्फुरितेनेति। तन्नान्ना गमकेन। सर्वकालगेयः। सैन्धवरार्टी-उपाङ्गराग ममन्द्रा वहुगान्धारा घडूजधैवतकम्पिता । वराटी सैन्धवी तद्भः शृङ्गारे संप्रयुज्यते भाषा स्यात् सैन्धवी नाम जाता मालवकैशिकान्। तदङ्गं गायकैङ्गेया सैन्धवीयं वराटिका। षइजांशन्याससंयुक्ता समन्द्रा सपकम्पिता । गान्धारवहुला तज्ञः श्रृङ्गारे विनियुज्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/७०&oldid=99412" इत्यस्माद् प्रतिप्राप्तम्