पृष्ठम्:भरतकोशः-३.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आहुर्विषमखण्डादिसूचीनां चात्र केचन यस्य यस्य विरामे तु.सूचीं रच्येत किश्चन । तत्तत्सूच्यन्तमित्युकं करणे नृत्तकोविदैः । सूच्यास्यौ-नृत्तहस्त चतुरश्राकृतिं यद्वा स्वस्तिकाकारतां गंतौ । सूच्यास्मौ सर्पशीर्घौं वा प्राहुरुसूचीमुखौ करौ । मध्यप्रसारिताङ्गुष्ठौ करौ भुजगशीर्षकौ विच्युतस्वस्तिकी केचिदूचुस्सूचीमुखाविति । कृत्वा पताकौ प्रथमं व्यावृत्तपरिवर्तितौ। यद्वा प्रसारितैौ भ्रान्त्वा तसूचीमुखौ करौ कुर्यादिति विशेषज्ञाः केचिद्दत प्रचक्षते । तालारसश्चारिका यत्र पादादिरहिता यदि । आद्यन्तयोः पाटवे तु युतास्ताला यदृच्छया । सूडमध्यप्रबन्थोऽयं ख्यातो दक्तिलसस्मतः । ताला भवादिकां यक्ष बद्धाः पाटाविवर्जिताः। सुप्रबन्धः कथित एकरागनिवेशितः । कृता वाग्गेयकारैस्तु ये गीतास्सूड़तालतः। तेषां.भावानुसारेण नृत्तं स्यात्संप्रदायतः । सूडादिर्गीतनृत्तं तत्कथितं पूर्वसूरिभिः । वेदनाँदैौ सूत्कृतस्यात। अशोकः | . उत्कृतं वेदानादिषु। शब्दानुहरणे वक्ताफ्याज्ये वायौ च, इतेि निम्रकृसस्त्कृ तभेदः तलकस्याप्यंथः कटिभूषणम् । कण्ठभूषणम् गुच्छग्रीवा सूत्रादित्या प्रसिद्धम् सूत्रं धारयतीति सूक्षारः । सूत्रमिति प्रयेोऽास्याशुष्पनै। 49 वेषः | धारः नर्तनीयकथासूत्रं प्रथमं येन सूच्यते। रङ्गभूमैिं समास्य सूत्रधारस्त उच्यते । भूगलीला.-मेलरागः (धीरशाङ्करभरामेछजन्यः) (आ) स रेि म प नि ध नेि सः सुरवाली च देशाख्या मान्नया पहता ह्यप । सूरविक्रम:-मेलरागः (मेचकल्याणीमेलजन्यः) ( छा) स रि ग म प म ध नि स (अद्) स नि ध म ग स स रेि ० ० या म ० प ० ध ० नि प-लोपः म ग रेि स नेि ध । खडैद्वादशभिरसूर्यप्रकाशः परिकीर्तितः। रागैस्तालैः स्वरैः पाटैबिरुदैस्तेझकैः पदैः । सूर्यदेवस्तवैर्युक्तो गातृनेतृविभूषितः । सूर्यमणिः-मेलरागः (सूर्यकान्मेलजन्यः) (आ) स रेि म ग म प ध नि स (अव) स नि ध म ग रि स उद्वेष्टितप्रपञ्च भ्रमणत्सूचिकाकरः। सूर्यार्थे संप्रयुज्येत कचिक्षेोकेषु युज्यते । एकः समथितः पृष्ट द्विवितस्तिः पुरःपुरः। सूलस्थानकमेतत्स्यादेवं चरणरक्षणा । ६8

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/६९&oldid=99411" इत्यस्माद् प्रतिप्राप्तम्