पृष्ठम्:भरतकोशः-३.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थित्वा पादाग्रयुग्मेन जानुनैकेन पार्श्वतः। संस्पृशेद्रुतलं पार्श्व सूचीमण्डलमीरितम्। संक्षिप्तपाणिभागस्सम् अङ्गुष्टात्रेण संस्थितः। दक्षिणश्धरणो यक्ष वामस्वाभाविकस्थितः । असै सूर्वी प्रयोगोऽस्य दृष्टो नूपुरबन्धने । नृत्ये विलासावस्थितावपि । तुङ्गवस्तु समाकर्षे मुखचुम्बिजले भवेत्। सूचीग्रहणकला-कला अञ्जनग्रहणेनापि यन्मुहूर्त न वीक्ष्यते। ोचनं जगतां सारं किं पुनस्सूचिकाग्रहे । निधाय पाणी भुवि यस कृत्वा चैत्रेण गृहातेि धरानिषण्णां सूर्वीं सं सूचप्रह एष उक्तः ॥ सूचीमुखः-हृत ऊर्थ प्रसारिता यन्न खटकामुखतर्जनी । हस्तस्सूचीमुखस्सस्यादभिनेयमिहोच्यते। शाखे चक्रामिधे कुम्भकारोपकरणे तथा । रथाझे जनसंघाते भ्रमन्ती तर्जनी भवेत् । ऊध्र्वरुक्ताधोमुखी च निजपागता तथा। पार्श्वन्तरान्निर्ज पार्श्व आयन्तीं च क्रमाद्भवेत् । पताकायां भवेदूध्र्वा साधुवादे च दोलिता । एकत्वे तर्जनी चेथ्वी नासाथ श्वासवीक्षणे। अधस्तले पार्श्वयुक्ते संयुते विरहे पुनः। वियुते च विधातव्ये शाङ्गदेवेन कीतेि । तर्जनी वक्रिता चैव सूचीवक्रो विधीयते । पार्श्वभागे तु यो हस्तः िित्रणीफलदर्शने ननाठयदर्पणे सोमेश्वर गत्ल

. नासापार्श्व तु योहस्तः नासिकाभरणे स्मृतः । कर्णस्थले तु यो हृतः कर्णभूषणदशैने पुरोमुखः पुरोभागे चोष्ट्रस्य मुखदर्शने । सूचीवक्राख्यहस्तस्य विनियोगो नियुज्यते । करद्वयेन सूच्याख्यैः किञ्चिद्वक्रौच संयुतैौ। सूचीवकस्वस्तिकाख्यो भरतादिभिरुच्यते । भ्रथुग्मस्थानके बध्वा सूीवकाख्यस्वस्तिकम् भूयुग्मार्थे दर्शयन्ति भरतार्णववेदिनः । सूचीविद्धः--अङ्गहार अर्धसूची विक्षिप्तावर्तनिछुट्टकोरूद्वत्ताक्षिप्तोरोमण्डलकरिहस्त कटिछन्नानां नवानां करणानां क्रमात्प्रयोगे सूचीवेिदाङ्गहारः सूचीविद्धम्-करणम् पक्षवञ्चिकोऽन्योऽर्धचन्द्रो वा कटेिमाश्रितः । इतरुग्राद्यत्र बिन्तादौ सूचीविद्धं तदिष्यते । सूचीविद्धं तदाश्लिष्ट अन्यासक्तरूशायकम् । सखीमुखात्तदा श्रुत्वा स्थितायां विनियोजयेत् ।। मण्डलम् वामस्तु चरणसूचीं भ्रमरीं वाथ दक्षिणः। पार्श्वक्रान्तां तु चामािितक्रान्तां ततःपरम्। दक्षिणेोऽद्धिस्तथा सूचीमन्योपक्रान्तचारिकाम् पार्श्वक्रान्तां दक्षिणस्तु -वरण: कुरुते यदा । तदा तु सूचीविद्धाख्यं मण्डलं तद्विदो विदुः । विप्रदासेन बारी: पादाव्यत्यासेनोक्ताः । सूच्यन्तरम्-उतिकरणम् करणे यत्र यत्रान्ते समसूच्यादेसूचिषु। एकं कुर्यात्तदा तनत्सूच्यन्तमेिति कथ्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/६८&oldid=99410" इत्यस्माद् प्रतिप्राप्तम्