पृष्ठम्:भरतकोशः-३.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षरागपटोद्भासिसिकतालङ्काननम्। चलन्मलयशैलेन्द्रमन्दमारुतवीजितम् । तत्रापश्यदसावेकदेशे वैशाननेकशः । पवनापूरितैरन्धैः स्वरपाटान्पटुध्वनीन् ।। तेषामाकण्यै वेणूनां कुर्वतां मर्मरध्वनीन्। इर्षात् कर्णरसावत्र प्रोवाचाहूय गायनान्। श्रृणुध्वं मधुरनिग्धमुचरत्स्वरमण्डलम् क्रियतां षिरातोद्यमिदमद्य मनोहरम् ।। हरश्रीतिकरं सर्वे सुपर्वश्रवणामृतम् डतस्तुम्बुरुमुख्यैश्च गन्धर्वपतिभिस्तद् अकारि सुषिरातोद्यमुत्पाटस्वरकारकम्। त: शब्दादिभिः पाटन्स्वरान्वंशादिभिस्तदा ॥ अनुकृत्याभ्यगायुस्ते सन्तानन्दनिर्भरम् तेषां गीतरसास्वादमुदितश्च शचीपतिः । मनः प्रीतिकरानथ । जन्द्रर्षभस्य तृतीया श्रुतिः। सुसन्धिः-देशीलास्वाङ्गम् बाळातालान्तरस्यापि चाश्राद्वायान्तरस्य च । यथा तद्दृश्यते सन्धिः तथैव यदि नर्तकी । नर्तनं कुरुते यत्र सुसन्धिस्सोऽभिधीयते । तारर्षभस्य द्वितीया श्रुति । भाण्डवाद्यात्पृथकू भाण्डवाद्यप्राप्त विचक्षणम् । तालात्तालान्तरप्राप्तौ यथा सन्धिर्न लक्ष्यते । तथा चेन्नर्तकी नृत्येत्सुसन्धित्सोऽभिधीयते । ज्यायनः वैवस्यप्रथम श्रुतिः। मण्डलीमते तारपञ्चमस्य चतुर्धाश्रुतिः पञ्चाशद्भिश्चतुर्भिश्च स्वरैरसूकर उच्यते । ७३५ नव्थः मस्त | दीर्घपृष्ठद्रमुखी रोमशाङ्गी मलान्विता । सुसंक्षिप्तललाटा च कन्दमूलफलमि कृष्णादंष्टोस्कटमुखी पीवरोरुशिरोरुहा। हीनाचारा बह्मपत्या सौकरं सत्वमाश्रिता । आलम्बनगुणस्थयत्संस्कारस्यानुवर्तनात्। अनुयाति विहीनेो यः स सूक्ष्म इति कथ्यते । तारपद्भवमय द्वितीया श्रुतिः । प्रत्यक्षं वा परोक्षं चा लोके स्थावरजङ्गमम्। हस्तैर्वा पादभेदैव विना सम्भाषणादिक्रम् । संसूचितं जनैर्नान्ना सूचकाभिनयो मतः । सूची - करणम् कुञ्चितं पादमुक्षिप्य स्थापयेदूमेिमस्पृशम् । तद्दिकः खटको इस्तो वक्षसेि स्यात्तथा परः । शिर क्षेत्रेऽलपद्मश्च तथैवाङ्गान्तरं क्रमात् करणं सूचिसंझं तद्वदितं िवस्मये वेिदा ॥ जङ्काकुञ्चितपादस्य समुत्क्षिप्य प्रसार्य च । जान्वन्तमूरुपर्यन्तमपि वा धरणीतले । अग्रेण पातयेत्पादं यत्र सूची भवेदसँौ ॥ एकस्य चरणस्योरुपृष्पार्थेन संतृशान् । तीक्ष्णप्रसृताश्रेिषमे सूची भवेत्तदा। स एव सूचीसंज्ञः स्याद्भाविाक्योपजीवकः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/६७&oldid=99409" इत्यस्माद् प्रतिप्राप्तम्