पृष्ठम्:भरतकोशः-३.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुवर्णनाटरागध्यानन्। हारी गौरोऽरुणदृक् हिमसितवसनोऽच्छपाटलेोष्णीषः। छायानाटवराख्यः सुवर्णानाटो भटे रसिकः ॥ लायानाट इति नामान्तरम् । सुवर्णाङ्गी-मेलकर्ता (रागः) स रेि ग म प ध नि स भञ्ज भुवसन्तकः-सङ्गीतश्रृङ्गाराङ्गम् सन्तापकारको दिवस सुपिशाब्दान्मत्वनिष्प्रत्यये सति जावते। सुपिरं नाम सुषिरमेकमाकाशं तुदुणश्शब्द उच्यते। आकाशवासी पवनो व्यञ्जकश्शब्दसंठतेः ॥ पवनेनाहते रन्धे सुषिराणां ततस्ततः । स्वरपाटात्मकाश्शब्दाः व्यक्तिमायान्ति सर्वशः । सुषिरवाद्यानि वैशाः पाव: पाविकाथो मुरली मधुकथ। काहठा तुण्डमिन्यैौ च भुझा श्रृङ्गमतःपरम्। शङ्गदेश्च सुषिरवाद्यभेदाः समीरिताः । कुम्भः भेदाः सुषिरवाद्यस्य वेशः पावश्च पेविका । सुरुली मधुकर्याख्या ततोत्सा च काहला। तथा डणुनिी शङ्का शृङ्गश्रेयथ लक्षणम् । वेमः वंशः पाव: पोवकी च बुक्का शृङ्गोऽथ शृङ्गिका । सिंहनादश्च शङ्खाद्याः सुषिर भिदा मता वंशः पावः पाविका व मुरली मधुकर्यपि वक्रा शहं तित्तिरी च शृङ्गं च काहलादयः । पूर्वे किल निजोद्याने क्रीडासक्तः शचीपतिः । श्रौषीच्छूतिसंहादनिदानं मधुरखरम् नान्यः कुर्वन्नपूर्वभाक्राक्षकाखारं विस्मितस्तदा। एतचोद्यानमुद्दोमपिकस्वरमनेहरम्। पुष्पन्धयैर्मदेनान्वैरन्थकारीकृतमम् । विकासिकुसुमोत्पीडचूडामातरुसञ्चयम्। ग्रसरन्मधुनेिष्वन्दसारिणीभिर्विभूषितम् । परागपटलेोद्भासिसिकतालङ्कतानिलम् चलन्मलयशैलेन्द्रमन्दमारूतवत्स्थितम् । तत्रापश्यदसावेकदेशे वैशाननेकशः । पवनापूरितैरन्धैः स्वरपाटान् पटुध्बनौन् । तेषामाकण्यै वेणूनां......मर्मदध्वनीन् हर्षाश्चर्यरसाडेशः ग्रोवाचाय गायनान् । श्रृणुध्वं मधुरन्निग्धमुचरत्स्वरमण्डलम् । कारथध्वं तु तस्वाङ्गान्गान्धर्वस्याखिलत्य च । क्रियतां सुषिरातोशमेिदभद्य मनोहरम् । हरप्रीतिकरं सर्वे सुपर्वश्रवणामृतम् ।। ततस्तुम्बुरुमुख्यैश्च गन्धर्वपतिभिस्तदा। अकारि सुषिरालोद्यमुत्पाटस्वरकारकम् ततः शब्दादिभिः पाटान्स्वरान्वंशादिभिस्तथा अनुकृत्याभ्यगायुस्ते सन्तानन्दनिर्भरम् । तेषां गतरसास्वादमुदितश्च शचीपतिः । ब्रादात्तदा......तान् भनेः प्रीतिकरानथ ।। एवमेतत्पुरावृतं सुषिरातोद्यमुत्तमम्। प्रवर्तितं च भत्र्येऽयिन्मुनिभिर्भरतादिभिः । सुषिरातोद्यम् बंशाशब्दे द्रष्टव्यम् सुषिरोत्पतेि पूर्वं किल निजोद्याने क्रौडासक्तः शचीपतिः । अश्रौषीच्छुतिसंहादानेदानं मधुरस्वरम्। ततो बदनमुन्नम्य चलन्नयननीरजै कुर्वन्नपूर्वमाकाशकासारं विस्मितस्तदा। एतश्चोद्यानमुद्दाभपिकस्वरमनोहरम् पुष्पन्धयैर्मदेनान्धैरन्धकारीकृतद्रमम् विकासिकुसुमोत्पीडचूडाभतरुसञ्चयम् । प्रसरन्मधुनिष्यन्दसारिणीभिर्विभूषितम् । नान्यः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/६६&oldid=99408" इत्यस्माद् प्रतिप्राप्तम्