पृष्ठम्:भरतकोशः-३.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्र सैन्धवपूर्वासौ वराटति निगद्यते अंशन्यासः भवेत्षडूजाऊाता मालवलैशिकान् । षडूजमन्द्रा कम्पिता च पङ्कजधैवतयोस्तथा । गान्धारखरभूयेष्ठा रागांवांद्भरुदीर्यते । सैन्धविका-राग मध्यमस्वरबाहुल्या सैन्धवी कैशिक्षाश्रया । वैषादस्वरसहिता पञ्चस्पेशला तु सैन्धविका मालववैशिकजनिता सांशन्यासग्रहा भवति । सैन्धव-राग तस्यात्सैन्धवी नाम भिन्नषड्जसमुद्भवा औडुवा धैवतन्यासश्रहांशपरिोभिता षाङ्कजान्ता मध्यमांशा च मन्द्रस्थानसमाश्रया । औडुवा हीनतारासौ गान्धारे परिकीर्तिता । धैवतांशाग्रहन्यासां पञ्चमर्षभवर्जिता । गान्धारमध्यमोदारा सैन्धवी परिकीर्तिता । अपरा सन्धवी त्याता शुद्धपञ्चमसंभवा अपन्यासग्रहांशेषु तथा षड्जस्वरात्मिका ।। द्वारर्षभा षङ्कजमन्द्रा निग्रादेन विवर्जिता । ऋषभे सैन्धवे दीप्ता सैन्धवी ख्यापिता बुधैः । पञ्चमांशाअहन्यासा पन्यासा त्यक्तसप्तमा । महाप्रतिकतानाद्या दृष्यकामूर्छनान्विता । कम्पितैर्गमकैर्युक्ता खरमाधुर्थबन्धुरा। रिषभस्रबाहुल्या सैन्धवीयमेिधीयते । रिषभोत्कटेन रम्यापन्यासांशेन संयुक्ता। त्यक्तनिषादैर्गमकैस्सैन्धविका सा सदा तु स्यात्॥ परिहीना तारभन्द्रो मन्द्रपङ्जध्वनिस्तदा। स्वरलङ्कनसंयुक्ता सैन्धवी परिकीर्तिता ।। नन्: हरिः सोमेश्वरः नान्यः रिपहीना सैन्धविकाभवति सदागमकरव । सैन्वी पञ्चमाञ्ज्ञाता ग्रहांान्यांसपञ्चमः । मध्याहादूध्चैतो गेया शृङ्गारे करुणेऽपि च । सैन्धवी सिन्धुजेति प्रसिद्ध भिन्नघड्जस्य भाधाया सैन्धवी सैन्धवी श्रुता। धैवतांशमहोपेता धैवतन्थासभूषिता औडुवा रिपहीना च देशीरागस्तु सैन्धी । षडूजग्रहांशकन्यासा पूर्णा सैन्धबिका क्षता मृर्छनेोत्तरमन्द्रा च कैश्चि ..... वया मता । रिहीना तु भवेदित्थं रसे धीरे प्रयुज्यते । उपाङ्गा सैन्धयी चान्या त्रिधा षड्रजसमन्वितः भार षड्जग्रांशकन्यासा घइजामकृताश्रया। गनिहीना पभूयिष्ठा पमन्द्रा तारपञ्चमा । सर्वभावनियोगाहाँ जाता मालवदैशिकात् । औडुवा सैन्धी भाषा कालसेनेन वर्णिता एतामाचष्ट संपूर्णा यष्टिको मुनिपुङ्गव । मेलरागः (खरहरप्रियामेलजन्यः) (आ) नि ध नि स रेि ग म प ध नि (अव) ध प म ग रे स नि ध नि स सैन्धवीरागध्यानम् घडूजग्रहांशकन्यासा पूर्ण सैन्धविका गता। रिहीना तु भवेदित्थं रसे वीरे प्रयुज्यते त्रिशूलपाणिः शिवभक्तरक्ता रक्ताम्बरा धारितबन्धुजीवा। प्रचण्डकोपा रसवीरयुक्ता सा सैन्धवी भैरवरागिणीयम् उचतनुस्तनुरतनुर्जधने शेणांशुका त्रिशूलाङ्का। गौरी करिगतिरभिमतयुता सैन्धव्यतिक्षुद्धा । जग

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/७१&oldid=99413" इत्यस्माद् प्रतिप्राप्तम्