पृष्ठम्:भरतकोशः-३.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(प्रबन्धे) नाद् वर्णेषु मूर्छनायां च यः कोसलमतः स्वनः । तमाह सुकुमाराख्यै कुमारसमविक्रमः । -- नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च । सुकुमारप्रयोगाणि मानुषेष्वाश्रितानि तु । सुकुमारा-भुवावृत्तम् (ोडशाक्षरम्) आद्यचतुर्थकसप्तमन्वं दृशमपरे यत्र गुरूण्यथ सा सुकुमारेत्यभिगदिता। मध्यभेोत्तमपात्राणां विमानरथगामिनाम् । पादद्वयं कुमाराख्ये रागस्तालस्तु पूर्ववत् । मेहसमूहणिबद्धविदाणे जलभरिदं मेहसमूहनिबद्धवितानं जलभरितं कुमुद्वही धुबावृत्ते उक्तवत् । इयं कसुमवतीत्यप्युक्त पञ्चमस्य चतुर्थी श्रुति |-मेलरागः (वामवर्धिनीमेलजन्यः) ( आ ) स रेि ग म ध नि स (अव) स नि ध प ध म ग रि स नि ध नि त म्भ भरत ७३० न्यः सुखा-मूर्छन नन्द्यावतें षष्ठी मूर्छना। मूर्छनां धैवतो यातेि नन्द्यावर्ते या तदा। ग्रामे सुखा सुविज्ञेया मूर्छना यमिनां प्रिया। पण्डितमण्डली सुगतिः चारी यक्षादैिक्षिणो यत्र तालमात्रं प्रसार्यते। मुहुस्सब्यापसर्प च वामः सा सुगतिर्मता "" | सुगन्धमारुतम्-मेलरागः (रिकाम्भोजीमेलजन्यः) (आ) स रि ग म नि ध म प ध नि स (अक्) स नि ध प म ग म प ग रिं स . मल सुषेोपजी-मेत्रागः (मवनीतमेलजन्यः) (अt } स रेि स म प ध नि ध स ( अव) स ध नि प म ग म स सुचरित्रय्-मेलनर्ता स रेि गा ० ० म प ० ध नि स सुजनप्रिया-मेलरागः (ीरशङ्कराभरणमेलजन्य (आ) स रिं ग म प ध नि स (अव) स ध नि प म ग म रि ग रि स. झुदर्शनः-नृतद्ध अथाष्टौ पङ्क्तवः कार्याः ििमरष्टाभिरेव च। चतुष्ऽष्टिश्च भिलेिता: नर्तक्यः परिकीर्तिताः ।। तत्र मध्ये भ्रममेव कुर्यात्पात्रचतुष्टयम् । विहाय कोशापात्राणि चत्वार्यष्टौ च लासिकाः ।। तारकमयोगेन खेलन्त्यलेोलकालकाः एवं मण्डलमेकस्थमथ मध्ये तु मण्डले । चतस्रकोणगास्छक्त्वा क्रमात्पात्राणि षोडश । चक्रमेण खेलन्ति चक्रवाकोपसस्तथा ।। ततश् मण्डले बाह्य प्राग्वन्मध्ये च कोणगाः। द्वात्रिंशदथ पात्राणि चरेयुर्कण्डलक्रमात्। अत्र कोणगतात्सर्वाः मिथो विनिमयान्विताः । कुर्वन्यो मण्डले बाह्ये कूजत्कङ्कणनूपुराः। प्रतिलोम्यानुलेोम्याभ्यां पात्राणां यत्र नर्तनम्। मध्यस्थपात्रयुग्मानामत्र सर्वासु पङ्क्तषु। सह मध्ये चतुष्कोणक्रमाद्विनिमयो भवेत्। वीरनारायणेनैवै प्रोक्तो बन्धसुदर्शनः। द्रतषट्कं गुरुचैकः कथितश्च सुदर्शने। १० ० ० ० ० ० 5 सुदर्शने दुषट्कं गुः । (दुषट्कै गुः-स्वात्) ८ ० ० ० ० पदैबिरुदतेनैश्च प्रबन्धस्यासुदर्शनः। पदैश्च बिरुदैलेशैः गीयते यस्सुदर्शनः । युन् ० ऽ मध ग

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/६२&oldid=99404" इत्यस्माद् प्रतिप्राप्तम्