पृष्ठम्:भरतकोशः-३.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादौ कुट्टनसंयुक्तौ पक्षवतिौ करौ । चक्रभ्रमर्या सहितं देहँचेत्तत्सुदर्शनम् ॥ सङ्गीतेोपनिषत्सारः, सङ्गीतेोपनिषत्सारोद्धारः, एतौ । अनेन तौ। राजशेखरगुरोः जैनाचार्यस्यायं शेिभ्यः । सुधातुभान्-देशीतालः सुधातुमान् गलौपश्च । सुधाब्धिः—संगीतग्रन्थ मुधामनोहरी-धीराङ्करभरणमेलजन्य) (अ) स ग म ग रेि म प ध नेि स (अब) स नि ध प ध नेि म ग रि स . त्रीण्यादौ यदि युरन्ते द्वे च दीर्घ । ज्ञेया सा विधेिझैः नाम्रा सुनन्दा ! द्वे गजमाणा-एते गर्जमानाः । भध्यमाधमपात्रीणां स्त्रीणां चैव विशेषतः । ताल: पादाक्षरेण स्यात्ककुभेन भयानके । सुन्दरः-गीतालङ्कारः (मध्यभेदः दुतद्वन्द्वं लघुद्वन्द्वै ताले खिपुटसंज्ञके। सुन्दरो गीयते तेन वीरे चात्यद्भते रसे । देशीताल मद्वयं सुन्दरः प्रेत्को । हरिपालः लक्ष्मणः नान्यः कुम्भः द्विगत्वादिस्वरयुगै पुनः क्षिप्रस्वरत्रयम्। गीयते यत्र तद्विद्भिः सुन्दरः स निगद्यते । यथा-सरिसरिसरिग इत्याद्यारोहः।व्युत्क्रमतुगरिगरिगरिस इति अवरोहाच आरोह्यवरोही च सुन्दरः। त्रिपुटतालानुगखत्वा सुन्दरम्-करणम् उद्वेष्टतः क्रियापू कार्यक्षेत्रेऽलपलवै शिरखपावलितं सुन्दरं केतुदर्शने ॥ वामपादस्थितान्यस्तु कुञ्चिते जानुमस्तके । इस्तौ च चतुरौ सभ्यञ्जखीनौ पाथैवेशिनै भवेतां यत्र करणे सुन्दरं तदुदाहृतम् । सुन्दरवनम्-मेलरागः (मेचकल्याणीमेलजन्यः, (अ) स रेि ग म प नि स (अव) स नि ध प म रि स सुन्दराब्बुधि-मेलरागः (कामवर्धिनीमेलनन्थ) (अ) स रिप ध नि स (अव) स च म ग रेि ग स सुन्दरी-मीवा तिर्यक् चञ्चलिता ग्रीवा सुन्दरीति निगद्यते । स्नेहारम्भे तथा यत्ने सभ्यगर्थे च विस्मृते सरसत्वेऽनुमोद्वे च सा ग्रीवा सुन्दरी मता । सुपुष्टा-श्रुति तारपङ्गमस्य चतुर्थे श्रुति निद्राभिवः सुप्तम्। इन्द्रियविषयोपगम:मोहनक्षिति नप्रसारणानुकर्षणाद्यो विभावाः। उच्छूसितसमगाखा निमीलनसर्वेन्द्रियसम्मोहनोत्स्वप्नावितादिभिरभिजयेत्। इदं मातृगुप्तसर्वेश्वरादिभिः व्यभिचारित्वेन नोक्तम् । भा. गुप्तस्तु सुप्तस्थाने शौचमाह । शैौचलक्षणमन्ग्रोच्यते । विभ्रम इति सर्वेश्वर आह । सुप्तिः--चित्राभिनय उद्रेक एव निद्रायात्सुप्तिस्यात् । ऊध्र्वभागे पताकैौ द्वौ बौ तु तदनन्तरम् । शिरसः पार्श्वभागे तु पताक्षस्तु स्थितो यदि भुप्तिभावे दर्शयन्ति भरागभवेदिनः ॥;

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/६३&oldid=99405" इत्यस्माद् प्रतिप्राप्तम्