पृष्ठम्:भरतकोशः-३.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिंहसूनु-देशीतालः ऽ ऽ । ऽ गुसंज्ञो गुरु सिंहराशैौ विधेयस्यात् करसिंहमुखाभिधः। अपवेष्टितरूपेण ज्ञेयो नक्षवेदिभिः । सिंहाकर्षितम्-करणम् वृश्चिकं चरणे कृत्वा मणिबन्धनिकुञ्चितैौ । स्वस्तिकेन समायुक्तौ पद्माकोशै। यदा करौ । विद्ध्यादूर्णनाभौ वा वर्तनावशतः पुनः । अपसार्य क्रियामेतां कुर्यादङ्गान्तरं तथा । सेंहाकर्षितमाख्यातं सिंहव्याघ्रादिदर्शने। ॐआवेष्टय स्पन्दितां चारीमञ्चितैौ मकरौ करौ अत्र कीर्तिधरो भट्टतण्डुपूरपादिकाम् । दीधण्यादौ यदि चरणे वत्वारि स्थुर्निधनमपि । प्रेोक्ता नान्ना तत इह सा सिंहाक्रान्ता खलु वृहती। चत्वारो लघवः पूर्वं चत्वारोऽथ दुतास्ततः। गुरुरन्ते भवत्येषा सिंहाक्रान्ता तु युग्मजः । मध्यमेोक्तमपात्राणां समरारंभकर्मणि । टङ्करागेध गातव्या सिंहाक्रान्ता ध्रुवा सदा। आकम्पन्तो धरणितल-अकंपयन् धरणितलम् । सिंहालितम्-देशीताल सिंहालिते विधातव्यं लघ्वाद्यन्तं दुतद्वयम् । तन्त्रीस्फोटनेऽङ्गलिवभत्कारः । एकस्थानापसपेणम् । पादाग्राभ्यां भुवि स्थित्वा पुर उत्प्लुत्य वेगतः। कराभ्यां शिखरं धृत्वा भवेत्सिद्दीगतिस्तदा रः सिंहेन्द्रमध्यमः--मेलकर्ता (रागः) स रेि गा ० ० ० म प ० ध ० नि स वसन्ततिलकवृत्तमेव काश्यपा सिंहोन्नतेत्याह । सीत्कृतः-श्वास शीतछेशे गुह्यवायौ शब्दानुकरणेऽपि च । नखक्षते मृगाक्षीणां निर्देयाधरखण्डने ।। सीमन्तिनी-मेलरागः (सिंहेन्द्रमध्यममेलजन्य:) (आ) स रि ग म प ध नि स (अव) स य म ग रेि स रेि स , सीरः-वर्णालङ्कार सरि, सरिग; सरिगम, (१) रिग, रिगम, रिणामप, () गम, गमप, गमपध, (३) मप, मपध, मपधनि (४) पव, पर्धानि, पधनिस (५) सुकलासम्-देशीलास्याङ्गम् विधाय चारी लास्याङ्गपाटादीनां तु चालनम्। मेलनं गीतवाद्याभ्यां विदधात्यन्तरान्तरा । प्रतिभा नर्तकी यत्र सुकलासं तदुच्यते सुकुमारम् व्यायामेनाधिभिर्वापि प्रवालवदुपाश्नुते ग्लानिं यदधिकं वस्तु सुकुमारं तदुच्यते। सुकुमारः-कविवरचामार्ग अभ्लानप्रतिमेोद्भिन्ननवशब्दार्थबन्धुर अयाविहितस्वल्पमनोहारि िवभूषणः। भावस्वभावप्राधान्यन्यकताहार्यकौशल रसादिपरमार्थज्ञमनस्संवादसुन्दरः । अविभावितसंस्थानरामणीयकरञ्जक विधिवैदग्ध्यनिष्पन्ननिर्माणातिशयेोपमः । यत्किञ्चनापि वैचित्र्यं तत्सर्वं प्रतिभोद्भवम् सौकुमार्यपरिस्पन्दस्यन्दि यक्ष विराजते । सुकुमाराभिधस्सोयै येन सत्कवयो गताः । मार्गेणोत्फुलकुसुमकाननेव षट्पदाः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/६१&oldid=99403" इत्यस्माद् प्रतिप्राप्तम्