पृष्ठम्:भरतकोशः-३.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शैलीला सिंहलीलेन तालेन युश्यात्सिद्दलीलकः ।। तालेन सिंहलीलेन सिंहलीलस्ससम्मतः ।। सिहलीला-मेलरागः (भायाभालवौलमेलजन्यः) ( आ ) स रेि ग म ध नि स (अव) स नि ध ए स ए म ग रि स रा पूर्वोक्तलक्षणेोपेता समन्द्रा तेन कम्पिता । काष्ठोदा सिंहलीलेयं ध्यातः कणtटमण्डले । पूर्वेतेति कामोदालक्षणैः सूचयति । सिंहलेखा-अष्टाक्षरवृतम् रगा सिंहवरालॅी-मेलरागः (मायामालवौलमेलजन्यः) (अ) स रेि म प ध नि स (अव) स नि ध प म रेि ग रेि स सिंहविक्रमताले गत्रयं लपलगाश्च पः। ऽ ऽ ऽ । ऽ । ऽ ऽ सिंहविक्रान्तं पश्यत। --मेलागः (हरिकाम्भोजीमेलजन्यः) ( आt ) स रि ग रेि म प ध पनि स (अव) स नि ध प म या रेि स बन्धः सिंहविक्रमनाभाथ पदैः पाटैश्च संयुतः। सिंहविक्रमतालेन गेया गद्येन वा बुधैः ॥ पदेन वा तथाओोगः पदैरन्यैः प्रकल्प्यते। न्यासः पाटैर्विधातव्य इति स्यात्सिंहविक्रमः । हरिपाल जंग ल जगदेकः । भवः ७२८ हरिपालः | आदितालेन संयोज्यो यक्ष खण्डचतुष्टयम् पद्पाटाष्टकाय: सिंहविक्रान्तसंज्ञकः । सानुप्रासपदद्वन्द्धस्बण्डमेकं प्रगीयते । पदान्ते पाटविन्यासैः सिंहविक्रान्तसंज्ञकें । सिंहविक्रान्तः-देशीताल सिंहविक्रान्ताले तु गाख्यो लपला गपै। ऽ ऽ ऽ । ऽ । ऽ ऽ अयभेवसिंहविक्रम अस्य तालचतुट्रेऽपि मावतालः प्रकीर्तितः । पदान्यष्ट तथापादा: आभोगस्तु पदान्तरैः। न्यासस्तालद्विमानेन सिंहविक्रान्त ईरित सिंहविक्रीडितम्-करणम् अलातांत्रिंपुरः कुर्यादूर्णनाभमपि दुतम्। यदाङ्गान्तरमप्ये सिंहविक्रीडितं तदा । विषयोऽस्य विनिर्दिष्टो रौद्रप्रायः परिक्रमः । तुल्यकालौ करावत्र स्यातां कैर्तिधरे मते ।। पुरस्कृत्वाऽलातपादै यत्र हन्तुमिवोद्यतः । पाणिस्तथापराङ्गं स्यात् सिंहविक्रीडितं तदा । रौद्रगयासिदं प्रोक्तं सुतविधाविशारदैः । । उऊर्णनाभस्थाते" च पेटवत्कृतोहस्तः' इति कुम्भः पठति। सिंहविक्रीडितः-देशीताल सिंहविक्रीडिते ताले लपुतो गलपास्ततः। गलगाः पलपाश्चेति क्रमेण परिकीर्तिताः ।। ऽ ऽ । ऽ ऽ । ऽ ऽ । सिंहविक्रीडित ऽ द्वैलधूपलगौ पञ्ध सिंहविक्रीडिते छपैौ । सिंहविक्रीडितःपुनः।। लपैौगौपौ लाःपलेपिच। । ऽ ऽ ऽ ऽ ऽ । ऽ ऽ । ऽ . सिंहविक्रीडिते ताले लोलुगो धगणात्पुनः । ज्यगः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/६०&oldid=99402" इत्यस्माद् प्रतिप्राप्तम्