पृष्ठम्:भरतकोशः-३.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत् सर्पपक्षणाकारं तन्मध्ये शेिखरो भवेत्। गलभागे क्रमान्थूनं तस्मादुद्रुतकर्णिका। अश्या अधथितो दण्डो दैध्ये सप्तदशाङ्गलः । स्थूलमूलः क्रुशाग्रश्च क्रमेण वलिते भवेत्। दण्डस्य शिरसश्चैव गर्भशून्यं तु कारयेत्। . दृष्टस्य पृष्टदेशे तु शिरसः क्रेोडतस्तथा । सारीशृहं भवेक्ष्याः खारङ्गयाश्चतुरश्रकम् । दैध्यें पडडुलं प्रोक्तं प्राशास्ये चतुरङ्गुलम् । शून्यो गर्भश्च तस्याथ गाम्भीर्ये चतुरङ्गलः । तिस्रस्तत्रैव मेटिन्यो विन्यस्यास्तद्विलत्रये ।। अतस्तत्र चूडै त्याद्यथा देवकुछे तथा । अस्याशिरः पिधातव्यं कच्छप्या इव चर्मणा । स्थाप्या मकरिका तत्र हिरेखाङ्गष्ठनिर्मिता। शाग्रे कलेिका देया साचिरेकथिता भवेत् ॥ तिशस्तन्यः पट्टसूखभवा स्थाप्या अनुक्रमात् । निर्मायैवं धनुर्वेशष्टस्य विंशद्डुळम् । श्वपुच्छसभाक्टैः बालैरस्य गुणो भत तै छूटं सालनिर्यासैः तेन तन्त्रीस्तु वादयेत्। एषा सारका वाद्या तदूझानामुपदेशतः । साङ्गी-रागः (सङ्कीर्णः) सारङ्गी स्यात्तोडेिधन्यासिकाभ्यां। इयं सारङ्गवीणा किन्नरीवीणेति च कथ्यते हारमती-मेलागः नटभैरवीमेलजन्यः ( ) स रेि ग म प ध नेि स. (अव) स नि ध म म ग रि स (५५ आवेग एव विषये प्रतिभाति निरोधनात्। अलुबन्धी च भूयोऽपि सारम्भत्वं प्रचक्षते ॥ साश्वाहिनी-मैलरागः (खरहरप्रियामेलजन्यः) (आ) स रि ग रि भ पनि स . (अ) स नि ध प म रेि ग रेि स . ७२२ नारायण: मम सारविलम्बी–(रिकाम्भोजीमेलजन्यः) (आ) स:डग स ए नेि स (अव) स नि ध प म ग रेि सप्त स्वल्पतरषड्जमन्द्रा पञ्जमरहिता च तारगान्धारा। न्यासांशप्रद्दधैवतसारखी सारवी भवति । सारवी सहिता न्यासमहांशैधैवतात्मकैः । सारसः-देशीताल सारसो लघुनो दानां त्रयालयतो भवेत्। लघुर्दूतानां ित्रतयं लघौ सरसःस्मृतः। सारसो द्वैर्लघुद्वन्द्वात् सारसतालोडुपय्-देशीनृत्तम् छघुर्दूतानां त्रितयं लघू द्वौ सारसो मत झालेनानेन विहितं । । ० ० ० सारसिका-प्राकृते द्विपदी विषमा- स स स ग मुडुग्मि नरसिंहाचार्यकृतस्य भरतसारसङ्गहख नामान्तरम्। सारीचन्द्रकला-नृते बन्ध थञ्च मध्यचतुष्केऽपि कोणस्थहरिणेक्षजाः । र्धचन्द्रानुकारेण चरन्यन्यास्तु योषितः । भ्रमन्ति चक्राकारेण चारुवेिभ्रमभूषिता सारी चन्द्रकसाख्यासौ बन्धो नयनवन्धुरः ॥ शारी-नृत् बन्ध चतस्रस्सर्वबन्धेषु प्रायशः पावपङ्क्तयः छीगतिः पात्रपङ्कक्तिः ओरेति परिभाषित।। चतुष्करूपबन्धेषु वृत्तिस्सारीति सम्मता। मतः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/५४&oldid=99396" इत्यस्माद् प्रतिप्राप्तम्