पृष्ठम्:भरतकोशः-३.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साद्दश्यं क्षोभजसनं सारूप्यमिति संज्ञितम्। आदिशब्देन दर्शनश्रवणानुभवनान्युपलक्षितानि । अत्र रूप- विभ्रान्त्या न क्षोभजननमेव लक्षणस्य चमत्कृति: । वथा-ि तरामे हिरण्मयीं सीतां ऋष्ट्र लवस्य वाक्यम्-कथमेियमम्बेति । अनन्तरं कानमयीति लज्जित उपविशति । अपदेशास्तु परोक्षो यस्मादुत्पद्यतेऽनुकरणेन । क्षणसमानकरणात्सारूप्यं तत्तु विज्ञेयम् सैन्दूरीकृतसान्द्रेति श्क्षेोके यदिति निर्देश्यं परोक्ष्वस्तुतत्वस्था - परिज्ञानादनुकरणेन प्रच्छायमात्रेणापदेइयमालोच्यमिति लक्ष- णेन सैन्दूरीकृतेत्यादिना समानं सप्रमाणकं करणदर्शनक्रिया यस्य ताशे वस्तुनि सारूप्यं लक्षणम् । पौर्णमास्यामपि वक्ररेखे- वेन्दीभगो लक्ष्यते । उद्यावलान्तरितत्वात्सन्ध्यासमये। अन्यत्र पाठः यथादेशं यथाकालं यश्वारूपं च वण्यैते । यत्प्रत्यक्षं परोक्षे वा इष्टं तद्वर्णतोऽपि च ।। सालगः-गीतिजातिः प्रत्यक्षं वस्तु परोक्षमेिव देशकालरूपानुसारेण दण्र्यते । अलङ्कारैस्तु भिन्नेषु यत्वान्नस्य चतुनः छायेन लगतिच्छायां रक्तिमाधुर्ययोगतः। तस्माच्छायालगानि युतानि गीतानि तत्त्वतः। भरतः कुम्भः अझैःस्वरपाटैस्तेनवैर्विरहितः क्षुद्धसाळगो भवति । वाक्यं तु सालगेऽपि भवति । तेन विनतादृशी रञ्जकता जायते । मातृक प्रबन्ध सूडप्रबन्धादिषु जात्या वैलक्षण्यविधानांतु साळगव्यव हारः । शुद्धस्य छाया लगतीति सालग इत्यस्य नाझे लगतीति व्युत्पत्तिः प्राचीनैः प्रदर्शिता । सूड्कल्पितः रझको नवमिस्तालैः गीतवाद्यो व नर्तने । यद्यप्यन्येऽपि मूढकल्पिता मुक्तकाश्च साछगाः सन्ति । तथा सूो नवतालात्मकः । ७२३ , झालगौडः-राग गैौडस्सालगलामश्च नित्रि अपर्युक्चरः। अयं साळगौलः स्यान्निषादस्वरकन्पितः। सालामण्ठकः–देशीतालः सालङ्गः-मेलरागः गान्धारोद्वाहसालङ्गे रिगौ कोमलतीव्रौ । धन्यासेो मध्यमांशश्च सर्वत्र बहुकम्पनम् ।। सदा गेयः। अहोबिलः सालङ्गनाट-मेलरागः शङ्कराभरणेोत्पन्ने गान्धारस्वरवर्जिते। अथ सालङ्गनाटेऽस्मिन् सन्यासांशसमन्विते । बड्रोद्वाहेण सम्पन्ने धावान्नेडितौ स्मृतौ । सालङ्गनाटरागध्यानम् रथाधिरूढमाखेटदारवापसमन्वितम् हरिद्वरुं च सालङ्गमाटरागमहं भजे ।। सालङ्कनेरिस्सज्ञेयो युतायुतकरैः कृतः। सालभञ्जिका-मात्रावृत्तम् चतुर्मात्रिकालयः पञ्चमातिक एकः ल ग । सालवाङ्नी-राग ऋषभांशं धैवतान्तं संपूर्णा सालवाहनी। ककुभात्तु समुद्धता रिसाभ्यां सङ्गता तथा । एतस्या विनियोगस्तु कथितः करुणे रसे । सालवाहिनी-राग अंशर्वभकनिषादग्रहसहितापन्यासधैवतकयुक्ता। आन्दोलितगमकाद्या... ... साळवाहिनिका ।। अगरेक

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/५५&oldid=99397" इत्यस्माद् प्रतिप्राप्तम्