पृष्ठम्:भरतकोशः-३.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सारङ्गगौल आख्यातः सारङ्गस्वरसंभव सन्यासो मध्यभांशश्च गाधहीनोऽथ साविमः ।। तृतीयमहरोत्तरोय मेलरागः (मायामालवौलमेलजन्य (आ) स रेि ग म प नि स (अव) स ध नि ध प म ग रि स सारङ्गद्रमः-मेलरागः (खरहरप्रियामेलजन्य ( आ ) स रि ग म ध नेि स (अब) स नि ध म ग स सारङ्गनाटः-मेलागः (मायामालवगैलमेलजन्यः) (आ) स रि म प ध स. (अव) स नि ध प म रेि म ग रेि स सारङ्गनाटा संपूर्णा सक्षयेोत्तरमन्द्रजा । करधृतवीणासख्या सहोपविष्टा च कल्पतरुमूले। दृढतरनिबद्धकबरी सारङ्गाऽसौ सुरारिणा प्रोक्ता ॥ लघुदैर्तक्षयं चैव लघुस्सारङ्गमण्ठके अहोबिलः ७२१ कुन्तलजितसारङ्गामन्तिकतालीमुखोत्थसारङ्गां । मदनहितसारङ्गां मनसेि ध्यायासेि सन्ततं सारङ्गाम् । सार प्रसूलमाली परिबद्वकेशे वीणां दधानो .लसदसदेशे। सह प्रियाभित्सहकारमूले सारङ्गरागो रुसेिको विभाति । श्रीङ्कः 4 । सारङ्गचीणा-(किन्नरी) किन्नरीभाषया देश्या वीणा सारङ्गपूर्वका । अध्यर्धेन वितस्तीनां त्रयेणाथतवान्पुनः । मुण्टः कार्यो दृढः श्लक्ष्णो वेणु-ा खदिरेण वा । कूर्मपृष्ठाकृतिस्थाप्या पलिका लोहनिर्मिता अस्थेोध्र्वभागे बघ्रीयाद्धस्तालोक्षुतुन्मकम् । अप्रमष्टाङ्गुलं त्यक्त्वा स्थापयेत्पृथुतुम्यकम् । उपरिस्थस्य तुम्बस्य सविधेरन्ध्रयुग्मकम् । कुवैतकीलकौ तत्र स्थाप्यौ सकलावुभौ । ऊध्र्व तन्निश्चलं कुर्यात्कीलकं चरमं चलम् घरमे हरहिता वक्रा कल्प्या शालाकिका । निश्चले कीलकं लक्षे विदध्याद्रन्ध्रपञ्चकम् ।। तन्त्रीप्रवेशयेग्यं च विद्ध्यात्सुषिरं चले । कीलादुपरिदण्डस्य दृढं तन्त्रीं प्रवेशयेत् । तन्तीं तेनैवरन्प्रेण प्रवेश्य चलकीलके। प्रथयेचरमं भागममुष्य ककुभस्य तु । छिद्रे प्रवेश्य बन्नीयादृढं वीणाविचक्षणः । भ्रमणाञ्चलकीलस्य पश्चात्तन्त्री दृढा भवेत् । प्रविधाय च कीलस्य वक्तू लोहमयै पुनः। निश्चले कीलके गाढं कुशेन विनिवेशयेत् ।। यद्वां लेहमय तन्त्री गजकेशेोपमा भवेत् । जीवाञ्जीवा विधानज्ञः ककुभे तत्र निक्षिपेत् . । वस्रकज्जलमिश्रेण मधूच्छिष्टन निर्मिता कनिष्ठाडुलिविस्तारा मेित्तयस्युश्चतुर्दश पूर्वेत्वेकाङ्गुलेोत्सेधाश्रमाद्यङ्गुलेोन्नतः। मध्वस्था भितयः कार्या क्रमादेवं समुच्छूया। गृध्रपादास्थिसदृशा सारिका दोरकल्पित सर्वेषामपि भित्तीनां निदध्यादूध्र्वभागके। स्वरसप्तकयुग्मस्य मित्तयस्युः प्रमाणतः । एवं किन्नरवीणाया वाद्नै समुदीरितम् ।। कैलासवीणाप्रभृति वाद्य स्यात्सकलं बहु । प्रन्थस्य विस्तरधिया नोदीरितमतःपरम् । सालजा पनसी वापि सारदारुभवापि वा। विवितस्तिमिता दैध्यें शिरः पञ्चदशाङ्गुलम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/५३&oldid=99395" इत्यस्माद् प्रतिप्राप्तम्