पृष्ठम्:भरतकोशः-३.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साकूतम्-दर्शनम् साकूतं तद्यथा भावो हृद्रोऽपि विभाव्यते । साकूतं तद्यत्रभाव: क्रोऽथभीष्टो विभाव्यते । शारदातनयः सागरदुर्गविपाटः–देशीताल ताले सागरदुर्गादौ विपाटे व्यञ्जनं शर धनुपी तडितोर्मध्ये पुनः पुखो द्रुतद्वयम् । ० । ऽ ऽ । ऽ ऽ १ १० ८ सागरनन्दी नाटकरन्नकोशाकर्ता। अनेन नाट्यरक्षकोशः, निघण्टुरन्न कोशः इत्यादिग्रन्थाः निर्मिताः। अस्य नाम सुभूतिचन्द्रेणामरः व्याख्याने, कुम्भेन सङ्गीतराजे च गृहीतमस्ति । नाटकरनकोशे राजशेखरकृताः श्लोकाः सन्ति । तस्मात् क्रितु ९८० कालेऽय - मासीदित्यूह्यते । अस्य सिद्धान्तमभिनवगुप्तो दूषयति। तस्मा- दस्मात्पूर्व इति ज्ञायते । नाटकरन्नकोशे नागरसर्वस्वे च बहवः शोका: समाना वर्तन्ते । पद्मश्रीसागरयोः पौर्वापर्ये वाद्यापि न ऽऽऽ ऽ ऽ ऽ साचि-दर्शनम् तिर्यक् पक्ष्मगता तारा यत्र तत्साचेि दर्शनम्। स्थलस्थापितमुखं साचि तिर्यग्विलोकितम् दिासः इरिपालः साचिका-धुवावृत्तम् वदि खलु चत्वार्यादौ लघूशि पादे चतुर्थषौ जौ। इतिधृतिमानं च स्याद्गुरूणि शेघाणि साचिका नाम्रा ॥ भरतः उत्तमानां प्रयोक्तव्या साचिका नामकधुवा । युग्मयुग्मप्रमेदेन वनक्रीडाभिमज्जने । चित्रपादाक्षराणां तु लघुस्थाने द्रुतं न्यसेत्। गुरोःस्थले दुतं कुर्याधुमायुग्मेऽन्तगोगुरुः । जलहरणादुभन्तो गलं ददाणेोवणं पमदंतो। जलभरेण मज्जनतो गलं दधद्वनं प्रमर्दयन्। ७१. न्यः | चित्रं हि करणे यत्र वाद्येनैकेन वाद्यते । वृत्ताङ्गहारानुकृतो ज्ञेयस्साचीकृतस्तु सः । अत्र नृत्ताङ्गद्दार इति पाठान्तरं । सात्वतः–:यायप्रविचार प्रविचारः सात्वतेऽपि कार्यो भारतवदुवै । किन्तु खङ्ग भ्रम: कायैः केवलं पृष्टभागतः। खङ्गपातश्चरणयोः कर्तव्योऽक्ष विचक्षणैः । सात्वती-वृत्ति या सात्वतेने गुणेन युक्ता न्यायेन वृत्तेन समन्विता च । हृषत्कटा संहृतशोकभावा सा सात्वतीनाम भवेत्तु वृत्तिः । वागङ्गाभिनयवती सत्त्वेत्थानवचनप्रकरणेषु। सत्त्वाधिकोरयुक्ता विज्ञेया साश्वती वृत्ति । वीरातरौद्ररसा निरस्तशृङ्गारकरुणनिर्वेधा । उत्थापकूश्च परिवर्तकश्च सलापतश्च सङ्घात्यः। चत्वारोऽस्या भेदाः विज्ञेया नाट्यतत्त्वशैः ।। सात्वतेो गुण: मानसो व्यापारः । सत्त्वं प्रकाशः । तद्विद्यते तत्र तत्सत्वं मनः तस्मिन् भव:! सन्नत्वोत्थानस्य सत्त्वाधारस्य वचनं येषु प्रकरणेषु काव्यरूखण्डेषु तेषु वागङ्गाभिनययुक्ता सती सत्वस्य सात्विकाभिनयस्याधिकारे आधिक्यक्रियया सात्वती वृत्तियुक्ता भवतीति संबन्ध । शृङ्गारे विषयनिमझं मनः। करुणे कान्दिशीकम् । निर्वेदं मूढमिति तद्वयापारो भवन्नपि क्रोधविस्मयोत्सहेष्विव सातिशयं परिस्फुरतीति दर्शयसि वीराद्भतेति । आधर्षणं वाचान्यकारः । सात्वता गुणः । गुरुशुश्रूषादिसदृत्तयः । त्यागेन शौर्येणेति पाठो गृहीत:। हर्षांतरेति। आ: किं शोचाम्यहमित्यादि । रौद्रेऽधि सैव । राघवाभ्युदये रावणं प्रति जटायुवाक्यम्। अझते अहो लाघवमिति रावणवाक्यम्। अल्पकरुणाल्पश्ङ्गारा परस्परा धर्षणकृता । यथा-कर्णाश्वत्थामभाषणं (वेण्यां) ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/४५&oldid=99387" इत्यस्माद् प्रतिप्राप्तम्