पृष्ठम्:भरतकोशः-३.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सवर्णदीपिका-मेलरागः (शुभपन्तुवरालीमेलजन्यः) (आ) स रेि म ग म प ध नि स (अव) स ध ए म ग रेि स सच्यप्रष्-दर्शनम् विषयालेोकनव्यग्रं सव्यप्रमिति कीर्तितम्। सव्यथम्-दर्शनम् व्यथते िवषयं द्रष्ट यत्तत्सव्यथमुच्यते । सशब्दा-क्रिया (तालाङ्गम्) क्रियाशब्दे द्रष्टव्यम्। ससंभ्रमम्-दर्शनम् अनवस्थितिरेकत्रयस्य तञ्च ससंभ्रभम् । ससिकः--हस्तपादः अभिवादप्रकारे तु यथैकस्मिन्पुटे करौ । लगतः स तु विख्यातः ससिको नामतो बुधैः । सस्पृहम्-दर्शनम् पुनर्यत्र स्पृहा.....तत्सस्पृहं भवेत्। भूयोभूः सृहा यत्र दृष्ट तत्सस्पृहं भवेत्। सहकारभञ्जिका-सङ्गीतशृङ्गाराङ्गम् सहकारकुसुमपलवादिभञ्जनै सहकार भञ्जिका सजहश्च स्वभावस्थः प्रस्थितौ परिकीर्तितः। सहजो निजवर्णस्यात् । सहजो विनियोक्तव्यस्वभावामिनधं प्रति। स्वभाविकी तु सहजा भवेत्सा स्याकृत्रिमे । सोमेश्वर ७१४ शारदातनय वेः भुवोस्वभावावस्थानं सहजै कर्म कथ्यते । भावेष्वनुल्धणेष्वेवद्वेिधेयमिति तद्विदः ।। स्साभिनयहीनेषु भावेषु सहजा मता ।। सोमेश्वर (सः) शहना-मेलरागः (धीरशङ्कराभरणमेलजन्यः) ( झा) स रेि ग म प म ध नि स (अब ) स नि ध प म ग म ग रिं स सहर्षम्-दर्शनम् अषमाणमिवाभाति यत्सह तदुच्यते । सहायव्यापारः-सङ्गीतश्श्रृङ्गाराङ्गम् सख्यादीनां कर्मणि सहाय: सहाथव्यापारः बहून्भाषमाणानात्वैकत्यासाधारणस्यार्थस्य निर्णयः कर्त मः व्घत्वेनावलम्ब्य सिद्धस्य प्रमाणोपमानवचनमुपक्षेपवचनं मस | तावदेवं प्रतिभासते इति सहेतुः । यथा-भट्रेन्दुराजस्य एके वारिनिधीति श्रोकः । एकसां धारणं डुमिङ् प्रक्षेपणे इत्यस्योपमानम् । यत्प्रयोजनसामथ्र्याद्वाक्यं शिष्टार्थसाधनम् । भोजः समासोक्तं मनोग्राहेिसहेतुरिति संज्ञित ।। सम्५स्यते हृदि क्षिप्यते येन ससमासः । उपपतिस्तयोक्ता बहूनां भाषमाणानां त्वेकस्यार्थविनिर्णयम् । सिद्धोपमानवचनं हेतुरित्यभिसंज्ञितः । साकांक्षपुण्डरीकाक्षभ्रमररुत-सूडप्रबन्ध तालो वर्णयतिर्यत्र रागः केदारसंज्ञकः पदानि कविनामाङ्कात् गीत्वा द्वित्राणि गीयते ॥ स्वराणां सन्ततिः पाटा आलापास्तेन का अपि । ततस्त्रिचतुराणि युः पद्यानि प्रीतये विभोः।। वित्रलम्भाख्यशृङ्गारे शृङ्गारिजनतुष्टये साकाङ्कपुण्डरीकाक्षभ्रमरादिरुताभिधः। प्रवन्धः कृष्णभूभर्वा राजराजेन निर्मितः ॥ : भरतः कुम्भः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/४४&oldid=99386" इत्यस्माद् प्रतिप्राप्तम्