पृष्ठम्:भरतकोशः-३.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वमानपति सर्वमानपतिः-मेलरागः (चितम्बरीमेलजन्यः) ( आ ) स म ग म प नि ध नि प ध स (अव ) स नि ध नि प ग म ग रे ग ख सर्वरतिः-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स रेि ग म प ध नि स (अव) स नि प ग रेि स सर्वरला-श्रुति पञ्चमस्य चतुर्थी श्रुतिः। शुद्धमेलामध्यमेलावीणयोरवान्तरभेदौ सर्वरागमेलैकराग सेलेति तत्र सर्वरागमेला तु या मन्द्रमध्षतारेषु स्थानेषु निखिलैः स्वरैः युक्ता यदि तदा सर्वरागमेला प्रकीर्तिता । श्रीकाठ सर्वरेचितम्-नृतहस्तप्राण हस्तगुणेषु एकाङ्गरेककालरेचेितत्वं सर्वरेचिसम् । *ारः सर्ववाहिनी-मेलरागः (चक्रवाकमेलजन्यः) ( आ) स रेि ग म प नि स . (अव) स नि ध यू भ ग रि स सर्वव्याप्तिः-श्रुति निषदस्य द्वितीया अतेि । अस्य कर्ता कल्याणकरशुक्षुः । गंड्यापत्तनस्थदधिलक्ष्मी- संस्कृतग्रन्थालये अयं ग्रन्थो वर्तते । रूपसङ्गीतसारः-इत्यपि नामान्तरमस्ति । मध्यमस्य द्वितीया श्रुतिः । सर्वस्वदक्षिणः—तान मध्यमग्रामे गान्धारहीनषाडवः । रि स नि ध प म पाल्कुििकसोमः कुम्भः लुण्ठनाकूर्पराधारा सर्वाङ्गेण यदा भ्रमिम्। कुरुते भूगता यत्र सर्वाङ्गभ्रमरी मता । सर्वाङ्गी-मेलरागः (सिंहेन्द्रमध्यममेलजन्यः) ( झा) स रेि म प नि स (अव) स नि ध म ग स सर्वेश्वरी-मेलागः (गमनश्रम्मेलजन्यः) ( आ ) स रेि ग म प ध प नि स् (अव) स नि ध प म ग रेि स सलिलशिया-मेलरागः (ीशङ्कराभरणमेलजन्यः) ( आ ) स ग म प म ध प नेि ध स (अव) स नेि ध प म ग fर स सलापस्येति वृत्तं यत्रख्यातं वोत्पाद्यमेव वा । मिथे वा तव श्रृङ्गारहास्यौ नैवातः कचित् । शब्लैौ वीररौद्राभ्यामङ्गान्यन्ते रसाः स्मृताः। प्रायस्सपत्रशान्तश्च मुकुट्टपाषण्डनायकः । दैवारिजन्यकपटयुद्धस्थानोप्रोधवान् सात्वत्यारभटीवृत्तिसहितश्ध सवेिद्रवः । अङ्कास्रयो द्वितीयेऽङ्के तालप्राचुर्ययुग्भवेत् । तृतीयोऽङ्कस्सकपट: प्रथमोऽङ्कस्सविद्रवः । (चतुरसन्धिः प्रतिमुखवशून्यस्सलापकों भवेत् । सलापको अतिमुखस्यङ्कत्सन्धिचतुष्टयी ॥ इति कामधेनुकृतपाठः । अत्र कपटस्त्रिविधः, देवजः, शत्रजः, विद्रवजश्चेति । तत्तच्छदेषु द्रष्टव्यम्। प्रतिमुखस्सन्धि । अयं दशरूपकेषु पठितः कैश्चित् । सवर्णक्रिया-मेलरागः (हरिकाम्भोजीमेलजन्य:) (आ) स रि ग पनि ध स ( अव) स नेि प ग रिस

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/४३&oldid=99385" इत्यस्माद् प्रतिप्राप्तम्