पृष्ठम्:भरतकोशः-३.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समकालसमुत्थतेः सप्रकालाजुभूतिमिः स्थानिरसाबिकादीनां साल्याङ्क सप्त ईरितः । शारदातनयः स्थानत्रयेऽपि सदृशज्वनिः सप्तस्वरोञ्चारण: समः । एतदुक्तं भवति। यस्य यावयः श्रुतयः स्थानत्रितयेषु तावच्छुर्तिकलेव यथा-सरिगमपधनीति योद्वयोः स्वरयोः संवादिनोरुक्षार. तद्यथा-सम सप रेिध गनेि एवं मध्यभप्रामेऽपि । (सञ्चारी) सुल्यारोहावरोहाभ्यां समे चातुरस्री कला । ददैरपणवमृदः नानाकरणैरसमं समनुयातः । तालाङ्गवेणुयुक्तः स तु विज्ञेयः समो नाम । तालाङ्गवेष्विति । तालवृत्तवंशावारैः। समारोहावरोहेण कला चातुस्वरी भवेत्। समेत्यष्टौ कलाः प्रोक्ताः क्रमादेकैकहानतः । सरेिगम, मगरिस, रिगमप, पमगरेि, गपध, धपमग, नृतणीतानुगं वादं यत्र स प्रोच्यते धमः । गीतनृत्तसमेो भाने प्रवन्धः प्रेच्यते समः । बाचा र तालेनाङ्गेन वंशेन गीतायां सभतात्विह। वाद्यजातिस्सालङ्कारः सम इत्यभिशब्दितः । अत्र साम्यं यदेतेषां तालादीनां परस्परम्। राजनारायणः प्राह तमलङ्करणं मम । मः मोक्षदेवः जगद्धरः भरतः वेमः अन्यः 5न्थ समकङ्कालः-देशीताल समकङ्कालताले तु गुरू द्वौ लघुरन्तिमः । ऽ ऽ । गुरुयुग्मै लघुः समे । समकर्तरी-मृदङ्गे हस्तपाठः हस्तद्वयेन सङ्कतः समकर्तरिसंज्ञक समकतयश्चितम्-उद्युतिकरणम् समपादाञ्छितं कृत्वा परिवृत्य ततःपरम् । चरणौ स्वस्तिकीकृत्य तिष्ठधदि महीतले। समकर्तञ्चिताख्यं करणं तदुदाहृतम् । समकर्तरिलोहडी-उछुतिकरणम् समालेिोहर्टीं कृत्वा तदन्ते स्वस्तिकीकृतै । समकर्तरी-हस्तपाटः समग्रम्-नाटकमेदः (सुबन्धूक्त) सर्ववृत्तिविनेिष्पलै सर्वलक्षणसंयुतम् । समग्रं तत्प्रतिनिधि महानाटकमुच्यते । सर्वेषां यत्र रूपाणि दृश्यन्ते विविधानि च । नाटकं नृत्तपाराख्यै तत्समममितिस्मृतम् ॥ शाणि समग्रहः. हस्तपाट. तलंघातस्तदाङ्गष्करशाखाकमेण चेत् लगन्ति सममानेन तदा पाटरसमप्रहः । तलट्टयेन करयोः समं पटहपुष्करम् । सन्ताड्यते यदि तदा हस्तपाटत्समप्रहः । तकिट किटतक । अशौरु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/३२&oldid=99374" इत्यस्माद् प्रतिप्राप्तम्