पृष्ठम्:भरतकोशः-३.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तले केचिदिह प्राङ्करद्रष्टाङ्गलेिवर्जिते । पाटोऽसावष्टमालाभिः शब्दैर्दइरित्यपि । पुनस्तकुकुरक्या च संयुतेऽसौ जयग्रहः। दृहतरि रकिर किर तकुतरि पाटाक्षराणां जातानामङ्गलीनखताडनात् । समत्वं यत्र पाटोऽसैौ भवेत्समनखादयः । यत्रात्रिसमपादेन स्थित्वा तिर्यक्प्रसारितः। सैया समनखा ज्ञेया चारी देशीविदां मता । प्रसर्पणं चेत्पर्यायादेषेव द्विसरा भवेत् । रह रह तरकेिट दिविकिट धकाधिगितिकाधिगिटें हें टें हें सः श्लिष्टौ समनखौ पादौ करौ चापि अलम्बितौ। देहः स्वाभाविको यत्र भवेत्समनखें तु तत् । देहः स्वाभाविको यत्र पादै समनौ युतौ। छताहस्तौ समनखै स्यात्प्रवेशे तदादिमे । यत्रोन्मत्तं तु तद्ववें सैभाग्यादिसमुद्भवे। नातिचूर्णपदैर्मुक्ता न च व्यर्थाभिधायिभिः दुर्वोधनैश्ध न कृता समत्वात्समता मतः ।। शादेवः पादेवः भः अन्येोन्यसदृशा यत्र तथाह्यन्योन्यभूषणा। अलङ्कारा गुणाश्वत्र समाः युस्समता मता ।। भरतपाटान्तरम् शब्दाना समत्वात्समः । चूर्णपदरसमासरचना यत्र सातैि झया न भवति। अतिशयश्च प्रतियोगिनमपेक्षते इति दीर्घसमा सो अत्यन्तसमासश्च विषमता । तद्विपर्ययेण सभता। उपक्रान्त भागापारत्यागरूपा इत्युक्तं भवति । यथा गाहन्तां महिषा इत्यादि । सेयै समता शब्दगुणा । अर्थेऽपि समत्वात् किं सत्समत्वं आह व्यर्थाभिधायिभिरिति । निष्प्रयोजनमथै ये ७०३ | अधिति शब्दानां न त्वेतद्वैसल्यमिति प्रसादेन िनरस्तम् । न हि सर्वथा निष्प्रयोजनतः। अपि तु सदपि प्रयोजनं दुर्बोध भार्गाभेदः समता इति वामनः। अवैषम्येण भणने समता सामिधीयते केवलेदुभिर्वणै: यदि वा केवलैः स्फुटैः न्यस्यमानैरवैषम्यं बन्धस्य समता भवेत् । प्रतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः दुर्बन्धी दुर्विभावश्च समतेति मतो गुणः। शब्दार्थौं समतान्योन्यं सालङ्कारौ सुसंस्कृतौ। पादैः समनरश्मिष्टौ स्यातां दस लताकरौ । स्वभावावस्थित कार्य तत्स्यात्समनखामेिधम्। नृत्तप्रवेशानारम्भे विनियेोगोऽस्य सम्मत जपादिविषये शोक्तो चिारविमुखैः परैः। ती डोलविवैि मन्यन्ते यत्तत्केचेिश साम्प्रतम्। शैकैकविषयावेतावितेि मन्यामहे वयम् । “प्रयोज्यं प्रथमागमे” इति लक्ष्मण । सस्मितापाङ्गसञ्चाश्वती ऋष्टिक्समन्मथा । यद्दर्शने विरक्तोऽपि क्षुभ्ययेतत्समन्मथम्। सम्पादनिकुट्टिता-मुडुपचारी निकुट्टितै समैपादै थितावङ्गुलिपृष्टयोः। यद् तदामताध्वर्था समपादनेझुट्टिता ॥ समपादा-चारी यक्ष पादैः समनखौ निरन्तरकृताङ्गली स्थानकं समपादाख्यमास्थाय धरणैौ क्रमात्॥ संहृत्य चरतस्सेयं समपादेति कथ्यते । अजानानो मुनिमतं केचिदुत्तानबुद्धयः ॥ अभ;

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/३३&oldid=99375" इत्यस्माद् प्रतिप्राप्तम्